________________
॥ पिण्डनिरूपणम् ॥ वक्खमाणा, तव्वजो सेसो टंक-कूड-सेल-णिराबाहऽरण्णादिसु ववहारसचित्तो त्ति गाथार्थः॥१८॥ भणितो सचित्तो। अधुना मीसो भण्णति। तत्थ
खीरदुमहे? पंथे कट्ठोल्ले इंधणे य मीसो उ।
पोरिसि एग दुग तिगं बहुइंधण मज्झ थोवे य॥१९॥ खीरदुम० गाहा। व्याख्या- खीरदुमा पिप्पलादी, तेसिं हेट्ठा, पंथो त्ति वा मग्गो त्ति वा एगट्ठा, सो य किर गामादियाण घेप्पति। 'कट्ठोल्ल'त्ति कृष्टे हलादिना क्षेत्र इति, वासे पडियमेत्ते जाव पाणियं ण संठाइ ताव उल्लो अण्णेण वा पगारेण त्ति, एतेसु हाणेसु तहा इन्धणे य = खारखे(?ख)त्तादौ, चसद्दो कुंभकारादिआणियमट्टिगादिभेयसमुच्चयार्थे, मीसो भवति। सो पुण जहासंखं बहुए इंधणे एगाए पोरुसीए परिणमति, मज्झिमे दोहिं, थोवे तिहिं, अवंतराले मीसो त्ति गाथार्थः॥१९॥
मीसो भणितो। अधुणा अचेतणो, सो पुण सचित्त-मीसवज्जो अचित्तो त्ति णज्जमाणो वि सीसस्स सुहगहण-धारणाणिमित्तं भेदेण भण्णति।
सीउण्ह-खार-खत्ते अग्गी-लोणस-अंबिले णेहे।
वक्वंतजोणिएणं पओयणं तेणिमं होदि॥२०॥ सीउण्ह० गाहा। व्याख्या- सीउण्हा सुपसिद्धा, 'खारो'त्ति तिल-करीरखारादी, खत्तं उक्कुरुडिकादि-कयवरो, अग्गी-लोणा पसिद्धा, ऊसो पंसुखारदलं, अंबिलं सोवीरादि, णेहो तेल्ल-वसघयादी एतेहिं जो परिणामिओ। अणेण सकाय-परकायसत्था सूचिता। सीउण्हादी परकायसत्था, खत्तलोणादी सकायसत्था, अणेण य अण्णे वि वण्णादिभेदेण दट्ठव्वा, जहा- किण्हादिमट्टिया तदण्णमट्टिगाणं।
__एसो य किलाचेयणो चउहा, तं जहा- दव्यतो सकाय-परकायसत्थेहिं, खेत्तओ अण्णोण्णसंकंतीए, कालओ आउयखएण, एयप्य(?यत्थ)दरिसणत्थं वक्वंतजोणिएणं ति आह, स्वायुष्कक्षयाद् व्युत्क्रान्तयोनिकः, भावतो वण्णादिपरिणओ।
आहे- दव्वओ एसु पुढविक्काओ किन्निमित्तं परूविउ ? गुरुराह– जाणणानिमित्तं, एयं णाऊण सुहं सचित्तमीसे परिहरिस्सइ अचित्तेण पओयणं करिस्सति। तं च पयोयणं तेण अचित्तेण इमं वक्खमाणलक्खणं होइ त्ति गाथार्थः॥२०॥
___ अवरद्धिग-विसबंधे लवणेण व सुरभिउवलएणं वा।
अच्चित्तस्स उ गहणं पओयणं तेणिमं चऽण्णं॥२१॥ अवरद्धिग० गाहा। व्याख्या- 'अवरद्धिग'त्ति लूताफोडियाए बन्धादि कज्जइ। 'विसबंधे'त्ति अहिडक्कादौ विसे कडगबन्धो कज्जति। लवणेणं आयामो लोणिज्जति। सुरहिउपलो = गंधपाहाणगो, (टि०) १. तेसु ला० ॥ २. ०च्चयत्थो जि०, ०च्चयत्थे ला० ॥ ३. ०हुएहिं इंधणेहिं जि१ ॥ ४.०णएसु जि० ।। ५. व्ह स एव पु० ला०॥ ६. वक्ष्यमाणलक्षणं जि० जि१॥ (वि०टि०).. इन्धण = गोमय इति ला०टि०॥ :. उक्कुरुडिया = करिषविशेष इति ला० टि०॥ *. जो परिणामिओ सो अचेयणो इति वाक्यशेषः।