________________
।। सवृत्तिपिण्डनिर्युक्तिः ।
अक्खे वराड वा कट्टे पोत्थे व चित्तकम्मे वा । सब्भावमसब्भावे ठवणापिंडं वियाणाहि ॥ १३ ॥
अक्खे वराडए गाहा । व्याख्या- अक्खा = चंदणगा, वराडगा = कवड्डगा, कट्ठकंमं कोट्टिमं, पुत्थकम्मं धीउल्लिकादि, चित्तकम्मं पसिद्धं वासद्दो चसद्दत्थे, सो पुण लेप्पोवलकम्माऽभणियसमुच्चयत्थे। एतेसु ट्ठाणेसु सब्भावमसब्भावे पडुच्च ठवणापिंडं वियाणाहि । कोइ सब्भावठवणापिंडो कोइ असब्भावठवणापिंडो त्ति गाथार्थः ॥ १३ ॥ तत्थ
एक्को उ असब्भावे तिण्हं ठवणा उ होइ सब्भावे ।
६
चित्तेसु असम्भावे दारुय - लेप्पोवलेसितरो ॥ १४ ॥
एक्को उगाहा । व्याख्या- एक्को अक्खो असब्भावठवणपिंडो, एकत्वादेव, तिण्हं ठवणा उ होति सब्भावे, सङ्घातत्वादिति भावना । 'चित्तेसु असब्भावे त्ति सङ्घात- काठिन्याभावाद् वर्णपरमाणुसङ्घातस्य चाऽविवक्षितत्वात्, दारुय - लेप्पोवलेसितरो सद्भावस्थापनापिण्डः, संघातकैठिणत्तणतो त्ति गाथार्थः॥१४॥
उक्तः स्थापनापिण्डः। इदाणिं दव्वपिंडो - सो पुण जाणगसरीर - भवियसरीरातिरित्तो तिविहो - सचित्तो अचित्तो मीसो य। एक्वेक्को य णवविहो, तं जहा - पुढविकायपिण्डो, आउ-तेउ-वाउ-वण-बेइंदियतेइंदिय-चउ-पंचिंदियपिंडो त्ति । अमुमेवार्थमभिधित्सुराह
तिविहो उ दव्वपिंडो सच्चित्तो मीसओ य अच्चित्तो । एक्वेक्स्स य एत्तो णव णव भेया उ पत्तेयं ॥ १५ ॥ पुढवी आउक्काए तेऊ वाऊ वणस्सई चेव । बेइंदिय तेइंदिय चउरो पंचेंदिया चेव ॥ १६॥
तिविहो उ गाहा । पुढवी गाहा । एतं गाहादुगमपि व्याख्यातार्थम् ॥१५-१६॥ पुढवीकाओ तिविहो सच्चित्तो मीसओ य अच्चित्तो। सच्चित्तो पुण दुविहो णेच्छइय ववहारिओ चेव ॥ १७ ॥
पुढवीकाओ तिविहो गाहा । व्याख्या- पुढवीकाओ तिविहो भवति - सचित्तादि । तत्थ सचित्तपुढवीकाओ दुविहो - णेच्छइअ ववहारिओ यत्ति गाथार्थः ॥ १७ ॥
निच्छयओ सच्चित्तो पुढवि - महापव्वयाण बहुमज्झे । अच्चित्त-मीसवज्जो सेसो ववहारसच्चित्तो ॥ १८ ॥
णिच्छयतो सच्चित्तो गाहा । व्याख्या-' - पुढवीओ रयणादिगाओ, महापव्वया हिमवन्तादयो, एयं किल टंकादीण वि उवलक्खणं, एतेसिं बहुमज्झदेसभागे णिच्छयतो सचित्तो । अच्चित्त - मीसा (टि०) १. ०ब्भावे दुहा य ठवणा० जि१ ॥ २. सब्भाव० जि० ॥ ३. कढिणत्तणउ त्ति ला० ॥ ४. वाउकायपिंडो वणप्फई बे० जि० ॥ ५. एते य किल जि१ ॥