________________
१२
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
तहा णातिदूरे य ट्ठावेति – बहुआसणे त्ति वुत्तं भवति, तिण्णि तिण्णि दिणे। तहा एक्वं णिसिं काउं उवरि लम्बन्तमिति गम्यते, परिच्छेज्जा पाउरणेण किमत्थि नत्थि त्ति 'छप्पयं त्ति गाथार्थः ॥४०॥ अमुमेवार्थं विवृण्वन्नाह–
धोवत्थं तिण्णि दिणाणि उवरिं पाउणइ तह य आसणं । धारे तिण्णि दियहे एग दिणं उवरि लंबतं ॥४१॥
३
'धोवत्थं तिण्णि दिणाणि गाहा । कंठा ॥४१॥
के एक्क्कनिसिं संवासेउं तिहा परिच्छंति ।
पाउणिय जइ ण लग्गंति छप्पया ताहे धोवंति ॥४२॥
केति एक्वेक्व णिसिं गाहा । व्याख्या- एक्कणिसिं उवरिं एक्वं चेव आसण्णं लंबतं च संवासेउं एतेण चेव पगारेणं तिहा परिच्छंति । सेसं कंठं ॥ ४२ ॥
इदाणिं धोवणविही। तत्थ
णिव्वोदगस्स गहणं केई भाणेसु असुर पडिसेहो ।
गिहिभायणेसु गहणं ठिय वासे मीसगं छारो ॥ ४३ ॥
णिव्वोदगस्स गाहा । व्याख्या- उवधिधोवणणिमित्तं णिव्वोदगस्स गहणं कज्जति, तत्थ केति भणंति तं भाणेसु = वल्लिकरेसु, तन्न, असुचीतिकृत्वा प्रतिषेधः । ततश्च गिहिभायणेसु गहणं। तं पुण ट्ठितवासे = परिसंस्थितं ग्राह्यं अन्यथा मिश्रं भवति । च्छारो य च्छुब्भति मा पुणो वि सचित्तीभविस्सइ त्ति गाथार्थः ॥ ४३ ॥ एवं पाणियं घेत्तूणं किं ?
गुरु- पच्चक्खाणि- गिलाण - सेहमादीण धोवणं पुव्वं । तो अप्पणो पुव्वमहागडे य इयरे दुवे पच्छा ॥४४॥ गुरु-पच्चक्खाण० गाहा । णिगदसिद्धा, णवरं पच्चक्खाणी = खवगो | तहा इतरे - बहुपरिकम्मे त्ति ॥४४॥
कम्म
—
अप्पपरि
अच्छोड-पिट्टणसु य ण धुवे धोएं पतावणं ण करे। परिभोगमपरिभोगे छायाऽऽतव पेह कल्लाणं ॥ ४५ ॥
एयासु
अच्छोड० गाहा। व्याख्या– अच्छोडणा उ जहा रयगो धुवति, पिट्टणा उप्पिट्टणेणं, (टि०) १. छप्पइ त्ति ला० ॥ २. दिणे उ० वा१ ॥। ३. धोवणत्थं जि१ ला० ॥ ४. धोवेज्जा खं० जे१ को ० ॥ ५. ०प्पणा पु० जे१,२ ॥ ६. ०रे धुवे खं० जे१ वा१ को० ॥ ७. खमगो जि० जि१ ॥ ८. ०णाहि धुवे खं० ॥ ९. धोवे० को० ॥ १०. ०भोगअपरि० जे४ ॥ ११. ०च्छोडेण जहा ला० ॥
(वि०टि० ) . ट्ठावेइ तिण्णि दिण इति ला० टि० ॥ 7. एक्कणिसिं उवरिं = एक्वं दिणं पाउणइ इति ला० टि० ॥