________________
१३
॥ पिण्डनिरूपणम् ॥ धुवे। किं तर्हि ? अलंदिकादौ प्लावनभुवं निरीक्ष्य झुगुझुगावेजा। तहा धोते पयावणं अगणिम्मि ण करे। किं तर्हि ? यथासङ्ख्यं परिभोगमपरिभोगे छायायवेसु सुक्खावेजा। ‘पेह'त्ति पडिलेहिऊण गोवेजा। कल्लाणं-सव्वुवहिंमि पंचकल्लाणगं पायच्छितं करे, सेसे जीतकप्पाणुसारेण णेयमिति गाथार्थः॥४५॥ उक्तः अप्कायपिण्डः। साम्प्रतं तेजस्कायपिण्डमभिधातुकाम आह
तिविहो तेउक्काओ सच्चित्तो मीसओ य अच्चित्तो।
सच्चित्तो पुण दुविहो निच्छय ववहारिओ चेव॥४६॥ तिविहो तेउक्काओ गाधा। पूर्ववद् व्याख्या णवरं तेउक्काएण णाणत्तं ॥४६॥
इदृगपागादीणं बहुमज्झे विजुमादि णेच्छइओ।
इंगालादी इयरो मुम्मुरमादी य मीसो उ॥४७॥ इगपागादीणं गाहा। व्याख्या- इदृगपागो पसिद्धो, आदिसद्दातो कवेल्लुगा-जन्तवाड-चुल्लादि घेप्पइ। एदेसिं बहुमज्झसभागे, तहा विजुमादी – विजू पसिद्धा, आदिशब्दाद् उल्काशनिपरिग्रहः। एस णेच्छइओ एगंतसचित्तो त्ति वुत्तं भवइ। तहा 'इंगालादी इतरो'त्ति इंगालो लोयपसिद्धो, आदिसद्दाओ जालाअच्चिलोहाइपरिग्गह, ‘इयरो'त्ति ववहारसचित्तो।
मुम्मरमाइ उ मीसो उ – मुम्मुरो पसिद्धो, फुफुकादौ भवति। आदिशब्दाद् अर्द्धविध्याताग्निपरिग्रह इति गाथार्थः॥४७॥ इदानीमचित्त उच्यते
ओदण-वंजण-पाणग-आयामुसिणोदगं च कुम्मासा।
डगलग - सरक्खसूई पिप्पलगादी य उवओगो॥४८॥ ओदण० गाहा। व्याख्या- ओदण-वंजण-पाणग-आयामुसिणोदगं कुम्मासा पसिद्धा। अचित्ततेजस्कायता चैषां व्यवहारादेशात्। डगलग-सरक्खसूई-पिप्पलादयो वि पसिद्धा। अचित्ततेजस्कायता चैषां भूतपूर्वगत्या। शस्त्रयोजना स्वबुध्या भावनीया।।
एसो य जाणणाणिमित्तं परूविओ इत्यादि विस्तरः स्वधियाऽवगन्तव्यः। 'उवयोगो'त्ति अचित्ततेउक्काएणं एस चेवोदणादिउवयोग त्ति। उवयोगो त्ति वा पयोयणं ति वा एगट्ठ त्ति गाथार्थः ॥४८॥
उक्तस्तेजस्कायपिण्डः। इदानी वायुकायपिण्डावसरः। तत्र च
(टि०) १. करेति किं जि१ ॥ २. सेसं पि जी० जि० जि१॥ (वि०टि०)..ण करे षट्पदविराधनाभयात् इति ला० टि०॥ V. पाणग = आचाम्ल इति ला० टि०॥. आयाम = अवश्रावण इति ला० टि०॥*. पिप्पल = शूरक इति ला० टि०॥