________________
४६
॥ सवृत्तिपिण्डनियुक्तिः ॥ दिण्णो वा सो जो तस्स संतिगो कओ आसि, सयं = अप्पणिज्जं, कोद्दवकूरं देमि त्ति। देहि वा एवं ति वा भणति, इमं देहि मा एतं ति गाथार्थः॥१८७॥
थक्के थक्कावडियं अभत्तए सालिभत्तयं जायं।
मज्झ य पइस्स मरणं दियरस्स य मे मया भज्जा॥१८८॥ थक्के थक्कावडियं गाहा। व्याख्या- सावगेण सालिम्मि पणामिए। दरिद्दपायाणि चेडरुवाणि वा भणंति- थक्के = प्रस्तावे, थक्कापडियं = प्रस्तावाऽऽगतम्, अभक्तके शालिभक्तकं जातं श्रावकसाधुप्रसादेन। ____ लौकिकदृष्टान्तमाह- मम च पत्युमरणं देवररस्य च मे मृता भार्या कालानुरूपमेतदिति गाथार्थः॥१८८॥
चाउलोदगं पि से देहि सालीआयामकंजियं।
किमियं ति कयं णाउं वजेतिऽण्णं वयंति वा॥१८९॥ चाउलोदगं गाहा। व्याख्या- अण्णाणि भणंति चाउलोदगं पि से देहि अट्टिकरगमित्यर्थः। सालीआयोमकंजियं = अवसायणं, अण्णे भणंति सालिआयामो = अवसायणं, कंजियं = चउत्थरसियं। एवं सोऊणं पुच्छंति “किमेयं ति ?"। ततो ताणि कहेंति उज्जुगाणि- “कतं तुम्हाणं"ति माइट्ठाणगाणि पण्णविताणि वा परोप्परं णिरिक्खंति। एवं णाउं वजेंति एगं दुगं वा घरं, अण्णं वयंति वा- बहुएसु अण्णखेत्तं वयंति त्ति गाथार्थः॥१८९॥ एवमशनसम्भवं अभिधायाधुना पानसम्भवमाह
लोणागडोदए एवं खणेत्तु महुरोदकं ।
ढक्कितेणऽच्छते ताव जाव साहु त्ति आगया॥१९०॥ लोणागडोदए गाधा। व्याख्या- लोणाऽगडोदए = लोणकूवोदगे, एवं = एतेण चेव विहिणा, असणगतेण, खणेत्तु मधुरोदगं कूवं अहिगरणभीरू सड्ढो ढक्कितेणऽच्छए ताव जाव साधू तत्थ आगय त्ति गाथार्थः॥१९०॥ सेसा विभासा जहा असणे तहा कायव्वा। इदाणिं खाइम-साइमसंभवो भण्णति
तहेव जाव तेण सड्ढेण कक्कडिग-अंबग-दालिम-बीजपूरग-वाइंगण-पूसफल-तउसमादी फला वुत्ता, लोगस्स ण देति, साधुसमागमे दिण्ण त्ति विभासा, एवं खादिमस्सऽधिगरणकरणसंभवो, एवं सातिमंपि “तिगडुगादिगं = सुंठि-पिप्पलि-मरिचादि भावेयव्वं। तथा चाह(टि०) १. संपयमप्पणिजं जि०, जि१॥ २. एयं ति वा देंति वा भणति जि०, जि१॥ ३. ०६जाया चेड० ला०। ०६याणि चेड० जि१॥ ४. णाओ जे१। णायं जे२॥ ५. जेंतंऽण्णं जे२॥ ६. यामं कं जि० जि१॥ ७. न जि१। ता जि०॥८. खाणे० जे२॥ ९. ०णगमेण जि१॥ (वि०टि०) .. वाइंगण = वेंगण इति भाषायां, पूसफल = कुष्माण्ड कोहलानी वेलडी इति भाषायां, तउस = चीभडुं इति भाषायाम् ॥ .. तिगडुगाईयं = त्रिकटुकादिकं इति ला० टि०॥