________________
॥ आधाकर्म्मनिरूपणम् ॥
सालीमादी अगडे फले य सुंठी य सादिमं होदि ।
तस्स कडनिट्ठियम्मि सुद्धमसुद्धे य चत्तारि ॥ १८३ ॥
सालीमादी अगडे गाहा। व्याख्या- 'सालीमादि'त्ति आदिशब्दः प्रत्येकमभिसम्बध्यते, शाल्यादि अगडादि चेत्यादाविति। फलं खाइमोवलक्खणं सुंठी य सादिमस्स । तस्स कडं तस्स णिट्ठियं (१) । तस्स कडं अण्णस्स णिट्ठियं (२) । अण्णस्स कडं तस्स निट्ठियं (३) । अण्णस्स कडं अण्णस्स णिट्ठियं (४) । 'सुद्धमसुद्धे य चत्तारि' त्ति बितिय - चउत्था सुद्धा इतरे असुद्ध त्ति गाथासमासार्थः॥१८३॥
अवयवार्थं तु वक्ष्यति भाष्यकार एव । तत्थ असणमाहाकम्मं एवं होज्ज त्ति संभवं दरिसेति, जहाएको गामो सालिखेत्तविवज्जिओ । सावगो य तत्थ वसति । तं च गामं साधूणो खेत्तपडिलेहगा आगता पडिगच्छंति । ण य कोति ठाति । अण्णे य आयरिया तं गामं मज्झेणं वोलेंति तेण सावगेण रुंभंतावि ण अच्छंति। तेण य साधू पुच्छिओ “किमेते ण अच्छंति ? ।” तेण सिहं “सालिकूरो णत्थि आयरियादिपाउग्गो ।” गता ते । इमेण सालिकेदारवप्पिणो बहवे कारिता । साली य लद्धा । सारविया ते य साधूवरि सारत्तं काऊणं पुणरवि आगता । सावगेण साली घरे घरे भातिता, "भुंजह, देह य साहूणं । " साधू ओतिण्णो घरे घरे सालीकूरो तंदुलोदगं आयामो य लब्भति । साधू उवउत्ता “किमेयमपत्तपुव्वं ।” ततो बालादिजणसंकहं सुर्णेति त्ति ।
अमुमेवार्थमुपसंहरन्नाह—
४५
कोद्दवरालगगामे वसही रमणिज्ज भिक्खसज्झाए खेत्तपडिलेहसंजय सावग पुच्छुज्जए कहणं ॥ १८४ ॥
जुज्जइ गणस्स खेत्तं णवरि गुरूणं तु नत्थि पाउग्गं । सालि त्ति कए रुंपण परिभायण निययगेहेसु ॥ १८५ ॥ वोलेंता ते व अण्णे वा अडंता तत्थ गोयरं । सुर्णेति एसणाजुत्ता बालाइजणसंकहा ।। १८६ ।।
कोद्दवरालय गामे गाहा। जुज्जति गणस्स खेत्तं गाहा। वोलेंता ते व अण्णे वा गाधा। एताओ गतत्थाओ। णवरं रुप्पणं पइरणं ति ॥ १८४ - १८६ ॥ इमं च बालजणाओ सुर्णेति जहा
एए ते जेसिमो रद्धो सालिकूरो घरे घरे ।
दिण्णो वा से सयं देमि देहि वा बेंति वा इमं ॥ १८७ ॥
एते ते गाहा । व्याख्या - एए ते साधू आगता जेसिं कते इमो द्धो सालिकूरो घरे घरे त्ति । (टि०) १. ० ल्याद्यगडादि व्रीह्यादाविति फलं जि१ ॥ २. उ ला०॥ ३. पइ बेंति इमं जि१ ॥ ४. देंति जे१ को० ॥