________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
लिंगेण तु साम्मी ण दंसणे वीसुदंसि जइ णिण्हा । पत्तेयबुद्ध तित्थंकरा य बितियम्मि
भंगम्मि॥१७३॥
४४
लिंगेण उणाभिग्गह अणभिग्गह वीसुऽभिग्गही चेव । जदि साग बितियभंगे पत्तेयबुहा य तित्थगरा ॥ १७४॥
एवं लिंगे भावण दंसणणाणे य पढमभंगो उ । जति साग वीसुनाणी एवं चिय बितियभंगो 'वि॥१७५॥
दंसण - चरणे पढमो सावग जइणो य बितियभंगो उ। जतिणो विसरिसदंसी दंसे य अभिग्गहे वोच्छं ॥१७६॥
साग-जति वीसऽभिग्गह पढमो बितिओ य भावणा चेवं । णाणेण विणिज्जेवं एत्तो चरणेण वोच्छामि॥१७७॥
जतिणो वीसाभिग्गह पढमो बिय णिण्ह - साग जातिणो तु । एवं तु भावणासु वि वोच्छं दोण्हंतिमाणेत्तो ॥ १७८॥
जतिणो सावगणिण्हग पढमे बितिए य होंति भंगे उ । केवलणाणे तित्थंकरस्स जह कप्पति कतं तु ॥ १७९॥
पत्तेयबुद्ध - णिण्हग-उवासए केवली य आसज्जा । खइयाइए य भावे पडुच्च भंगे तु जोएज्जा ॥ १८० ॥
जत्थ उ ततिओ भंगो तत्थ ण कप्पं तु सेसए भयणा । तित्थंकरकेवलिणो जहकप्पं णो य सेसाणं ॥ १८९ ॥
एयाओ गाहाओ ण सव्वपुत्थगेसु संति त्ति । एत्थेव लिहियाओ जाओ पुण संति ताओ वि चेवाऽणुसारेण णेयव्वा उत्ति ॥ १६८ - १८१ ॥ कस्सत्ति दारं गतं । अधुना किं तदिति द्वारम् । तत्रकिं तं आहाकम्मं ति पुच्छिते तस्सरूवकहणत्थं । संभवपदरिसणत्थं च तस्स असणादियं भणति ॥ १८२ ॥
किं तं आहाकम्मं ति गाहा । व्याख्या- किं तदाधाकर्मेति पृष्टे सति तत्स्वरूपकथनार्थम् आधाकर्म्मस्वरूपप्रदर्शनाय, तथा सम्भवप्रदर्शनार्थं च तस्याऽऽधाकर्म्मणः अशनादि ४ इदं भणतीति गाथार्थः॥१८२॥
=
(टि०) १. उला० ॥ २. उला० ॥ ३. ०णादिमं को० जे४ भा० विना ॥ ४. ० रूपकथनार्थं ति ( ? त्वि) त्थं प्रदर्श० जि० ॥ (वि०टि० ) . वीरगणि-मलयगिरिसूरिमतेन “... तित्थंकरस्स नो कप्पइ कयं तु" इति पाठः । केवलज्ञाने केवलज्ञानिनः सामान्यसाधोः, उपलक्षणमेतत्, तेन तीर्थकर - प्रत्येकबुद्धवर्जानां शेषसाधूनामित्यर्थः, तीर्थकरस्य, तीर्थकरग्रहणमुपलक्षणं तेन प्रत्येकबुद्धस्य चार्थाय कृतं यथाक्रमं न कल्पते, तुशब्दस्यानुक्तार्थसमुच्चायकत्वात् कल्पते च ...इति मलय० ॥