________________
॥ आधाकर्म्मनिरूपणम् ॥
कक्कडिय - अंबगा वा दाडिम दक्खा य बीजपूरादी ।
खाइमऽधिगरणकरणं तु साइमं तिगडुगाईयं ॥ १९९ ॥ कक्वडिग० गाहा व्याख्यातैव ॥१९१॥
एत्थ य चत्तारि भंगका भवंति । तं जहा - तस्स कडं तस्स णिट्ठियं १, तस्स कडं अण्णस्स णिट्ठियं २, अण्णस्स कडं तस्स णिट्ठियं ३, अण्णस्स कडं अण्णस्स णिट्ठियं ४ । एत्थ सामण्णेण असणादीण गाहा
४७
असणाईण चउण्ह वि आमं जं साहुगहणपाउग्गं ।
तं निट्ठियं वियाणसु उवक्खडं तू कडं होइ ॥ ९९२ ॥
व्याख्या- अशनादीनां चतुर्णामपि - अशन-पान - खादिम स्वादिमानां आमं = अपरिणतं सत् यत् साधुग्रहणप्रायोग्यं = अचेतनं क्रियते इत्यर्थः, तत् निष्ठितं विजानीहि । उपस्कृतं तु = उपनीतं पुनः कृतं भवतीति गाथार्थः॥१९२॥
इत्थं सामान्येन कृत-निष्ठितयोः स्वरूपमभिधाय अधुना विशेषेणाह
कंडिय तिगुणुक्कंडा तु णिट्ठिया णेगदुगुणउक्कंडा । णिट्ठियकडो उ कूरो आहाकम्मं दुगुणमाहु ॥१९३॥
कंडिय गाहा। व्याख्या– ‘कंडिय'त्ति साधुणिमित्तं वाविया लूता मलिया 'कुट्टिया जाव तिगुणकंडा एते तु णिट्ठिता भण्णंति। जदि तंदुलेहिं कज्जं ण घेप्पंति 'णेगदुगुणउक्कंड' त्ति ण एगदुर्गुणा कंडा का ट्ठिता किंतु ते कडा भण्णंति ।
तत्थ य इयं सामायारी- जति एगच्छडा दुगच्छडा वा संयतट्ठाए कडा अत्तट्ठाए तु तिच्छडा रद्धा वा तो कप्पंति। अह तिच्छडा संजयट्ठाए कया रद्धा आयणिमित्तं तो एगेसिमादेसेण सहसंतरिया कप्पंति सिं ति । अह तिच्छडा आयणिमित्तं रद्धा संजतट्ठाए ण कप्पंति । अह तिच्छडा वि संजयट्ठाए रद्धा वि संजयट्ठाए, अत्राह— निष्ठितकृतस्तु कूरः, किम् ? आधाकर्म्म द्विगुणं आहुः = उक्तवन्तस्तीर्थकराः, निष्ठिततन्दुलकृतत्वादिति भावः ।
एत्थ य परपक्खे वि चरिमा भंगा सपक्खे पढम ततिया वि, चरिमेसु कप्पति ण सेसेसु ति गाथार्थः॥१९३॥
एवं पाणगे वि तस्स कडं तस्स णिट्ठितं चतुरो भंगा, साधुस्स अट्ठाए पाणियं आणियं साहुस्स अट्ठा कढतं, तं ण कप्पति । एवं भंगा विभासियव्वा ।
(टि०) १. भणति जि१ ॥ २. मालिया जि१ ॥ ३. कोट्टिया जि० ॥ ४. ०गुणकंडा जि१ ला० ॥ ५. ०गेसिं नएण जि१ ॥ (वि०टि० ) *#. चरिमेसु = द्वितीय - चतुर्थभङ्गयोरित्यर्थः ।