________________
४८
॥ सवृत्तिपिण्डनियुक्तिः ॥ __खातिम-सातिमेसु वि साधुस्स अट्ठाए तोडिया फाडिया च्छिण्णा तस्सेव अट्ठाए उवक्खडिया ण कप्पति विभासा। एत्थं पुण खाइम-साइमाधिकारे इमं पासंगिकं भण्णइ
छायं पि विवज्जेती केइ फलहेतुगादिवुत्तस्स।
तं तु न जुजइ जम्हा फलं पि कप्पं बितियभंगे॥१९४॥ छायंपि गाधा। व्याख्या- छाया पसिद्धा, तं विवजेंति केइ साधुणो, कस्स ? फलहेउगादि = पुप्फफलणिमित्तं, वुत्तस्स = वावितस्स रुक्खस्स। तं तु ण जुज्जति जम्हा फलं पि कप्पं बितियभंगे- तस्स कडं अण्णस्स णिहितं ति, अस्मिन्, किं पुनश्छाया अतन्निबन्धनैवेति गाथार्थः॥१९४॥ तथा चाह
परपच्चइया छाया ण वि सा रुक्खोव्व वड्डिया कत्ता।
णट्ठच्छाए उ दुमे कप्पइ एवं भणंतस्स॥१९५॥ पर० गाहा। व्याख्या- परप्रत्यया = आदित्यहेतुकी च्छाया नैव सा वृक्ष इव वर्द्धिता = वृद्धिमुपनीता का, किञ्च नष्टछाये तु द्रुमे कल्पते एवं भणतः, स्थातुमिति शेषः, प्रसङ्गाऽऽपादनमिति गाथार्थः॥१९५॥ किञ्च
वड्डइ हायइ छाया तच्छिक्कं पूतियं पि व ण कप्पे।
न य आहाय सुविहिए निव्वत्तयती रवीछायं॥१९६॥ वड्डइ गाहा। व्याख्या- वर्द्धते क्षीयते छाया आदित्यगतिवशात्, अतः तत्स्पृष्टम् = छायया स्पृष्टं क्षेत्रम्, आधाकर्मत्वात् छायायाः पूतिमिव न कल्पेत। स्यादेतद्- भवतु का नो हानिः ? इत्यत आहन च आधाय = मनसि कृत्वा सुविहितान् साधून निवर्तयति रविः च्छायामतो (न) हानिरिति गाथार्थः॥१९६॥ किञ्च
अघणघणचारिगगणे छाया णट्ठा दिया पुणो होदि।
कप्पति णिरायवे णाम आतवे तं विवज्जेउं॥१९७॥ अघण० गाहा। व्याख्या- अघनघनचारिणि = विरलघनचारिणीत्यर्थः, गगने = नभसि, च्छाया नष्टा दिवा पुनर्भवति। ततश्च कल्पते निरातपे नाम च्छायाऽभावे आसेवितुम्, आतपे तद्विवर्जयितुमिति गाथार्थः॥१९७॥
तम्हा ण एस दोसो संभवइ कम्मलक्खणविहूणो।
तं पि य हु अइघिणिल्ला वजेमाणा अदोसिल्ला ॥१९८॥ तम्हा गाहा। व्याख्या- तस्मान्न एष दोषः सम्भवति कर्मलक्षणविहीनः। तदपि च (टि०) १. च्छोडिया फोडिया जि१। फोडिया फाडिया जि०॥ २. अस्मिन्नऽपि किं जि०॥ ३. रुक्खंमि जे१ को०॥ ४. हिया नि० जे२॥ ५. ०यते खं०॥ ६. पूतिकमिदं न जि१॥ ७. ०न्न दोष इति सम्भ० ला०॥