________________
॥ आधाकर्म्मनिरूपणम् ॥
अतिघृणावन्तो वर्जयन्तः, किम् ? अदोषवन्त एव अविराधकत्वादिति गाथार्थः ॥१९८॥ अवसितमानुषङ्गिकम्। साम्प्रतं परपक्षादिलक्षणमभिधित्सुराह
परपक्खो उ गिहत्था समणा समणीउ होइ उ सपक्खो । फाकडं द्धं वा निट्ठियमियरं कडं सव्वं ॥ १९९ ॥ दारं ॥ परपक्खो गाहा । निगदसिद्धैव ॥ १९९॥
तेस्स कडनिट्ठियम्मी अन्नस्स कडम्मि निट्ठिए तस्स । चउभंगो इत्थ भवे चरमदुगे होइ कप्पं तु ॥ २००॥
अहवा आहाकम्मग्गहणे इमे चत्तारि पगारा, तं जहा - अतिक्कमे वतिक्कमे अतियारे अणायारे। आह चचउरो अइक्कम वइक्कमे य अइयार तहा अणायारो ।
निद्दरिणं चउह वि आहाकम्मे णिमंतणया ॥२०१॥
चउरो गाहा। व्याख्या– निदर्शनम् = उदाहरणम्, चतुर्णामपि किम् ? 'आधाकम्मे निमंतणत'त्ति भावयिष्यतीति गाथासमुदायार्थः ॥ २०१ ॥ अवयवार्थमाह
साली - घय-गुल - गोरस णवेसु वल्लीफलेसु जाए सु । दाणे अभिगमसड्ढे आहाय कयं निमंते ॥ २०२ ॥
४९
साली - घय० गाहा । व्याख्या - साली - घय- गुड-गोरस नवेसु वल्लीफलेसु = पूसफलादिसु, जाएसु दाणे = दाणविसयं, अभिगमश्राद्ध आधाय कृतमङ्गीकृत्य निमन्त्रयतीति गाथार्थः॥२०२॥
तत्र च
आहाकम्मग्गहणे अइक्कमातीसु वट्टए चउसु ।
णेउरहारिगहत्थी चउ-तिग- दुग- एग चलणेणं ॥ २०३॥
आहाकम्मग्गहणे गाहा । व्याख्या- आधाकर्म्मणो ग्रहणम् २ ( = आधाकर्म्मग्रहणं,) तस्मिन् अतिक्रमादिषु वर्त्तते चतुर्षु आज्ञादिषु च । इह च अनाभोगतो वा अन्यथा वा अन्यतराऽऽसेवनेऽपि निवृत्तिरेव न्याय्येति दर्शयति- 'णेउरहारिगहत्थी चउ-तिग-दुग एग चलणेणं'ति पच्छाणुपुवीए योजना कार्य्येति गाथार्थः ॥२०३॥
आहाकम्माऽऽमंतण पडिसुणमाणे अइक्कमो होइ ।
पयभेयादि वइक्कम गहिए ततिएयरो गिलिए ॥ २०४ ॥
आधाकम्म० गाधा। व्याख्या- कोइ आहाकम्मेणाऽऽमंतेति – “भगवं ! अणुग्गहं करेह"त्ति। (टि०) १. होंति खं० ॥ २. इयं अधिका गाथा वीरगणिवृत्तौ मलयगिरिवृत्तौ च विवृता उपलभ्यते । विशेषजिज्ञासुभिरस्या विवरणं तद्वृत्तितोऽवसेयम् । ३. ०सण तु च० खं० ॥ ४. आयाकम्मे जे१ को० ॥ ५. ०णम् तु च० ला०॥ ६. ०हाए जे२ ॥ ७. ०लणाणं जे२ विना ॥ ८. ०म्मेण निमंतेति ला० ॥