________________
१२०
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
ओभासिय पडिसिद्धो भणइ अगारी अवस्सिमा मज्झ । जति लभसि तो मे णासाए कुणसु मोयं ति सा आह ॥ ५०२ ॥ कस्स घर पुच्छिऊणं परिसाए अमुउ कतरो पुच्छित्ता । किं तेणऽम्हे जायसु सो किविणो न दाहिती तुब्भं ॥ ५०३ ॥ दाहं ति तेण भणियं जदि न भवसि छहिमेसि पुरिसाणं । अण्णतरो तो ते हं परिसामज्झम्मि पणएमि ॥ ५०४ ॥ सेदंगुलि बगुड्डावे किंकरे तत्थ हायए तहा । गिद्धावरंखि हद्दण्णए य पुरिसाऽधमा छाउ ॥। ५०५ ।। जायसु ण एरिसो हं इट्टग मम देहि पुव्वमतिगंतुं ।
૪
"माला उत्तर गुलं भोएमि दिए त्ति आरूढा ॥ ५०६ ॥ सितिअवणण पडिलाभण दिस्सितरी' बोलमंगुली णासं ।
६
दोण्गतरपदोसे आयविवत्ती य उड्डाहो ॥ ५०७ ॥ दारं ॥
इग० गाहा। जइ वि य गाधा । ओहासिय गाधा । कस्स गाहा । दाहामि गाधा । सेयंगुलि गाधा । जायसु गाधा। सीयावण गाधा। आसामर्थः कथानकादवसेयस्तच्चेदम्- अत्थि कोसलाविसए गिरिफुल्लियं णाम नगरं । तत्थ य सेवतियाच्छणे तरुणसमणाण समुल्लावे एगेण भणितं - “अज्ज अवर को किरण लभइ इट्टगाओ, जो पच्चूसे आणेइ सो णाम लद्धिमंतो” । ततो भणियमेगेण चेल्लएण“अहमाणेमि”। तेहिं भणियं - " किं णाम ताहिं घयगुलरहियाहिं अपज्जत्ताहि य”। तओ “जारिसियाओ इच्छह तारिसियाओ आणेमि त्ति भणतो णिग्गओ चेल्लओ । पत्तो इब्भगेहं । दिट्ठाओ तत्थ पज्जत्ताओ सेवतियाओ। ओभासिया अविरइया पवंचिऊण, पडिसेहिओ ताए । तओ संजायाऽहंकारेण भणियमणेण" अवस्स मए एयाओ घेत्तव्वाउ" । तीए भणियं - " जदि एयाण एगंपि लहसि ता मे णासाए मुत्तेज्जासु ” त्ति । ततो णिग्गंतूण पुच्छिओ घरसामी । साहिओ परिसागओ । पत्तो तत्थ खुड्डएण भणियं - “ कतरो तुम्हाणं देवदत्तो ?” त्ति । परिसापुरिसेहिं भणियं - " किं तेण ?” खुड्डेण भणियं - " किंचि जाएमि" । तेहिं भणियं – “अलं तेण किवणेण, अम्हे मग्गसु” । देवदत्तेण भणियं - 'अहं देमि"त्ति । साहुणा भणियं - " जइ एयाण च्छण्हं पुरिसाणं अण्णतरो न भवसि तओ मग्गामि " । तेहिं भणियं - " के ते छ प्पुरिसा ?” चेल्लएण भणितं -
सेयंगुली गाहा । व्याख्या- 'सेयंगुलि 'त्ति जधा - एगेण णियजायाणिद्देसवत्तिणा कुलउत्तणं (टि०) १. दाहमि खं० । दाहामि जे२ ॥ २. ०हिमाण खं० ॥ ३. तहा खं० विना नास्ति ॥ ४. मालातुत्तरे खं० ॥ ५. ०लं भो० जे१ ॥ ६. ०स्सियरे जे२ ॥ ७. ०णे तद्दिणे तरु० जि१ ॥ ८. पडिसोहियाओ ताओ जि१ ॥ ९. खुड्डएण जि१ ॥
तु