________________
॥ मानपिण्डनिरूपणम् ॥
१२१
छुहालुणा पच्चूसे चेव भणिया णियमहिला - “रंधेसु जइ 'ते रोयइ त्ति जेणाऽहं भुंजामि” । तीए सयणट्ठिया चेव भणियं– “जति छुहितो अवणेसु चुल्लीओ छारं, आणेहि इंधणं, अब्भुत्तेसु जलणं, जलाउण्णं काऊणमारोवेसु चुल्लीए थालीं, कोट्ठयाओ य आणेऊण पक्खिवसु तंदुले । ततो रंधिऊण साहेसु मज्झं जेणाऽहं उट्ठऊण परिवेसामि त्ति" ।
‘बगुड्डावे'त्ति जहा— एगो कुलउत्तओ ओसंधियपेम्मरसाए भणिओ जायाए जहा- “तलावातो उदगं ज्झत्ति आणेसु”त्ति। ततो दिवसउ लज्जमाणो रयणीए चरमजामे दिणे दिणे कुडयं घेत्तूण सलिलमाहरंतो बगे उड्डावेति त्ति ।
"
संपयं 'किं करे' त्ति जहा - एगो कुलउत्तओ णिययजायाए अच्छंताणुरत्तो पच्चूसे चेव सयणातो उट्ठिऊणाएसं मग्गति– “आदिससु किं करेमि ?” त्ति। तीए भणियं - "उदगमाणेसु”। तं संपाडेऊण पुणो वि भणति- “किं करेमि ? ” । सा भणइ - “खंडेसु तंदुले” । तस्समत्तीए पुणो भणति – “किं करेमि ?”। ती संलत्तं - " देहि मे भोयणं" । तं दाऊण भणति - " किं करेमि ?” । सा भणति - “ उज्झसु उच्चिट्ठ मल्लए”। तं काऊण भणति - " किं करेमि ?” तीए भणिओ - "सोएसु चलणए" त्ति ।
तत्थ ‘ण्हायए’त्ति जहा– एगो तरुणो जायं भणति – “अहं ण्हाइउमिच्छामि” । तीए भणियं“जइ एवं ता वट्टेऊणामलए परिहिऊण पोत्तिं घेत्तूण कुडयं वच्चसु तलायं । तत्थ जहिच्छं मज्जिऊण देवच्चणं जलापुण्णं कुडयं च घेत्तूण लहुं आगच्छसु”त्ति ।
गिद्धावरंखी जहा - एगो जुवाणओ णियमहिलावयणाणुवत्ती भोयणत्थमुवविट्ठो भाइ - " लुक्खमिणं भोयणं, देसु घयं " ति । तीए वि रंधंतीए तहट्टियाए भणियं - “इतो सरसु थेवं 'ति । सो गिद्धपक्खी विव सरिउ थेवं । ततो साहिखेवं भणियमणाए - “ पुणो वि सरसु "त्ति । एवं पुणो पुणो तीए भण्णमाणो ताव सरितो जाव महिलासमीवं ति ।
'हद्दणउ'त्ति जहा- एगो कुलपुत्तओ णिययजायाणुरत्तो णिययडिंभरूवाणि उच्छंगगताणि कीलावे, चेडरूवसंतयाणि मुत्तपुरीसोवलित्ताइं चीवराई पक्खालेइ, एस हद्दण्णओ त्ति ।
1
तओ एएसु छसु वि जहाकमेण सिट्ठेसु भणियं परिसापुरिसेहिं - " भयवं ! सव्वे वि दोसा एत्थ णिवसंति”। गिहवइणा भणियं - “ जाएसु, ण एरिसोऽहं” । चेल्लएण भणियं - " जइ एवं ता देसु घयगुलसणाहाओ सेवइयाओ” । ततो " देमि” त्ति भणंतो गओ चेल्लयसहिओ घरसमीवं। एत्थंतरम्मि साहितो से जायाभंडणवुत्तंतो खुड्डए । “जदि एवं ता चिट्ठसु ताव इह "ति भणतो पविट्ठो गेहं। भणिया गिहवइणा जाया– “सिद्धं भोयण ?” । तीए वि तहत्ति पडिवण्णे, भणिता - " उत्तारेसु मालाओ घयगुलं जेण दुजाइणो भुंजावेमि”। ततो णीसेणीए आरूढा मालं, फेडिया तेण सिया = णीसेणि त्ति वुत्तं होइ। तओ वाहरिऊण सघयगुलपज्जत्ताहिं पडिलाहिओ चेल्लओ इट्टयाहिं । तओ तं पेच्छिऊण कतो णाए कलयलो ।
(टि० ) १. भे जि० ॥ २. ०संघिय० जि० विना ॥ ३. बंभणो जि१ ॥ (वि०टि०) जायं जायां इत्यर्थः ॥