________________
॥ संस्तवपिण्डनिरूपणम् ॥
१२५
___ उवओग संत चोदण साहु त्ति विगिंचणे णाणं॥५१७॥ दारं॥ चंपा च्छणमि गाहा। सड्ड ऽतरत्त गाहा। अनयोरर्थः कथानकादवसेयस्तच्चेदम्- चंपाए छणदियहे एगो खमगो अज्ज मए सिंघकेसरमोयगा घेत्तव्व त्ति गहियाभिग्गहो भिक्खं भमंतो सेसं लभमाणं पि पडिसेहेति। ततो अलब्भमाणस्स समुप्पण्णो से संकिलेसपरिणामो। ततो तग्गयचित्तत्तणउ सुण्णहिययस्स धम्मलाहभणणे वि सिंघकेसरए त्ति समुल्लवंतस्स पत्ता रयणी। अड्डरत्तसमए य सिंहकेसर त्ति भणमाणो गतो सावयघरं। मुणियाहिप्पाएण य सावएण भरिऊण से भायणं सिंघकेसरयाणं। भणियमुवाएण- "भयवं ! पुरिमड्ढो मए पच्चक्खातो ता पुण्णो ण व ?"त्ति। दिण्णोवओगेण य साहुणा पुलोइयं गयणं, दिह्रो तारागणपरिवुडो णहयलमज्झे मयलंच्छणो। ततो पडियागयचित्तो संमं चोइओ त्ति भणंतो णिग्गओ। ततो विहीए परिट्ठवंतस्स पसत्थज्झाणोवगयस्स अपुव्वकरण-खवगसेढिपुव्वयं समुप्पण्णं से केवलणाणं ति।
एवं केत्तिया परिचोयगा भविस्संति, तम्हा लोभपिंडो ण घेत्तव्वो त्ति गाथाद्वयार्थः॥५१६-५१७॥
उक्तो लोभपिण्डः। अधुना संस्तवपिण्डमाह- संस्तवनं = संस्तवः, परिचयः, वर्णनम्, सङ्कथनमित्यनर्थान्तरम्; स च द्विविधेत्याह
दुविहो य संथवो खलु संबंधी-वयणसंथवो चेव।
एक्केको वि य दुविहो पुव्वं पच्छा य णायव्वो॥५१८॥ दुविधो य गाहा। व्याख्या- द्विविधश्च संस्तवः खलु, खल्विति वाक्यालङ्कारे, चशब्दस्तु स्वगतानेकभेदसंसूचकस्तदेव द्वैविध्यमाह- सम्बन्धिसंस्तवो वचनसंस्तवश्च, अनयोश्च स्वरूपं वक्ष्यति। अनयोश्चैकैको द्विविधः- पूर्वसंस्तवः पश्चात्संस्तवश्च ज्ञातव्य इति गाथार्थः॥५१८॥ तत्र सम्बन्धिसंस्तवं द्विभेदमाह
मातिपिइ पुव्वसंथवो सासू-ससुरादिगाण पच्छा उ।
गिहिसंथवसंबंधं करेइ पुव्वं व पच्छा वा॥५१९॥ मायि० गाहा। व्याख्या- मातृ-पित्रादिसंस्तवः पूर्वसंस्तवः, तेषामाद्यत्वात्; श्वश्रू-श्वशुरादीनां सम्बन्धिसंस्तवः पश्चात्संस्तवः, तेषां पश्चात्कालभावित्वात्। स च भिक्षुर्गृहिसंस्तवसम्बन्धं करोति 'पुव्वं व पच्छा वत्ति पूर्वसंस्तवं मात्रादिलक्षणम्, पश्चात्संस्तवं श्वशुरादिलक्षणमिति गाथार्थः॥५१९॥ कथं चासौ संस्तवं करोतीत्याह
आयवयं च परवयं णाउं संबंधते तदणुरूवं।
मम माया एरिसिया ससा व धूता व णत्तादी॥५२०॥ आयवयं च गाहा। व्याख्या- आत्मीयं वयः शरीरावस्थालक्षणं परकीयं च दातृवय इत्यर्थः, ज्ञात्वा सम्बध्नाति तदनुरूपम् = वयोऽनुरूपमित्यर्थः, यादृशी त्वं तादृशी मम माता, स्वसा, दुहिता, (टि०) १. उ जे४ भा०॥ २. च्चिय जे२॥ ३. ०दमप्याह जि० जि१॥ ४. दिओ जे२॥