________________
१११
॥ दूतीपिण्डनिरूपणम् ॥ भिक्खादी वच्चंतो अप्पाहणि णेइ खंतियादीणं।
सा ते अमुगं माता सो य पिया ते इमं भणइ॥४६२॥ भिक्खाती गाहा। व्याख्या- भिक्षाद्यर्थं व्रजन् ‘अप्पाहणि'त्ति सन्देशकं नयति मात्रादिसत्कं सा तव माताऽमुकं भणति स च पिता तवेदं भणतीति गाथार्थः॥४६२॥ लोकोत्तरविषयच्छन्नदूतीत्वप्रतिपादनायाह
दूइत्तं खु गरहियं अप्पाहितो बितियपच्चया भणइ। __अविकोविता सुता ते जा आह इमं भणसु खंती॥४६३॥ दूइत्तं गाधा। व्याख्या- दूतीत्वं खुरेवकारार्थे गर्हितमेव 'अप्पाहितो'त्ति सन्दिष्टः सन् द्वितीयसाधुप्रत्यायनार्थं वक्ति- "अविकोविदा = अकुशला सुता तव या वदतीदं - भण मम मातरमिति। साऽपि साधुं प्रत्याह- “वारयिष्यामि अज्जिकां तामि"ति॥४६३॥ अभिहितं लोकोत्तरच्छन्नं दूतीत्वं उभयच्छन्नमभिधियते
उभये वि य पच्छन्ना खंत ! कहिजाहि खंतियाए तुम।
तं तह संजायं ति य तहेव तं अह करेजासि॥४६४॥ उभये वि गाहा। व्याख्या- काचिद् दुहिता यथाभिलषितसम्प्राप्तमनोरथा साधुहस्ते गुप्तं जनन्याः सन्दिशति इदम्- तत्तथैव सञ्जातम्; साऽपि च साधुना कथिते उपयाचितदानाद्यधिकरणं च करोति॥४६४॥ उक्तं स्वग्रामविषयं दूतीत्वम्। परग्रामविषयदूतीत्वमुच्यते
गामाण दोण्ह वेरं सेज्जायरिधूय तत्थ खंतस्स।
वहपरिणय खंतऽब्भत्थणं च णाते कते जुद्धं ॥४६५॥ गामाण गाहा। व्याख्या- ग्रामयोर्द्वयोर्वैर अभवत्। तत्रैकस्मिन् शय्यातरी वसत्यन्यत्र दुहिता। तत्र द्वितीयग्रामे भिक्षार्थं प्रस्थितस्य 'खंतस्से'त्ति पितुः साधोः शय्यात-भ्यर्थनं कृतं यथा- “मदीयदुहित्रे कथनीयमिदं- मदीयग्रामस्त्वदीयग्रामस्योपरि वधपरिणत इति यत्नेन स्थेयम्।” साधुना च तथैव कथिते तया दुहित्रा भत्रै निवेदितम्। तेनाऽपि ग्रामस्य ज्ञाते च ग्रामः सन्नद्धः स्थितः। आगतश्च प्रतिपक्षग्रामः। सञ्जातं युद्धमिति गाथार्थः॥४६५॥ तत्र किं संवृत्तमित्याह
जामाइ-पुत्त-पइमारणं च केण कहियं ति जणवादो।
जामाति-पुत्त-पइमारएण खंतेण मे सिटुं॥४६६॥ दारं॥ जामाइ० गाहा। व्याख्या- जामातृ-पुत्र-पतिमारणं च, शय्याता इति गम्यते, केन कथितम् ? इति जनवादोऽभूत्। शय्यातरी चाह- जामातृ-पुत्र-पतिमारकेन 'खंतेण मे'त्ति (टि०) १. ०हणे ॥२॥ २. व खं० ॥१॥ ३. पागडं भ० खं०॥ ४. कथयति ला०॥ ५. च्छंता जे२॥ ०च्छण्णं खं०॥ ६. जासु ॥१॥ ७. कहेज० ख०॥ ८. रणेण जे२॥ ९. दारं॥ दूइत्तं गयं खं०॥