________________
११२
॥ सवृत्तिपिण्डनियुक्तिः ॥ मदीयपितृसाधुना कथितमिति गाथार्थः॥४६६॥ गतं दूतीपिण्डद्वारम्। इदानीं निमित्तपिण्डद्वारमाह
नियमा तिकालविसए वि णिमित्ते छव्विहे भवे दोसा।
सजं तु वट्टमाणे आउभए तत्थिमं नायं ॥४६७॥ णियमा गाहा। व्याख्या- नियमात् = नियमेन त्रिकालविषयेऽपि = अतीता-ऽनागतवर्तमानगोचरेऽपि निमित्ते ‘षविध' इति त्रिविधमपि प्रशस्तेतरभेदाभ्यां भिद्यमानं षड्विधं अथवा त्रिकालविषयमप्येकैकं लाभाऽलाभ-सुखदुःख-जीवितमरणभेदात् षड्विधमिति, तस्मिन् वध-बन्धनाऽधिकरणादयो दोषाः स्युः। सद्यः = तत्क्षणादेव वर्तमाननिमित्ते प्रयुज्यमाने आत्मोभयविषया दोषाः, तत्रेदं उदाहरणमिति गाथार्थः॥४६७॥
आकंपिया णिमित्तेण भोइणी भोइए चिरगयम्मि। पुव्वभणियं कहते आगतो रुट्ठो य वडवाए॥४६८॥ दूराभोयण एगागि आगमो परिजणस्स पच्चोणी। पुच्छा समणे कहणं सातियंकार सुमिणादी॥४६९॥ कोवो वडवागन्भं च पुच्छिओ पंचपुंडमाइंसु।
फालण दिढे जइ णेवं तो तुहं अवितहं कइ वा॥४७०॥दारं॥ आगंपिया गाहा। दूरा० गाहा। कोवो गाहा। आसां व्याख्या- आकम्पिता = परितोषिता निमित्तेन भोगिनी साधवे पिण्डमदादिति गम्यते, भोगिके = ग्रामस्वामिनि चिरगते, नैमित्तिकपूर्वभणितं कथयन्त्यामागतः सन् रुष्टो वडवागर्भं च पृष्ट्वान्।
'दूराभोयण'त्ति दूरस्थाऽऽलोचनं अविदित एव प्रवेक्ष्यामीति एकाकिन आगमनम्, परिजनस्य 'पच्चोणि'त्ति सम्मुखागमनम्, भोगिकस्य पृच्छा, श्रमणविषयं कथनं, ‘साइयंकारे'त्ति प्रत्ययकरणं स्वप्नादिना।
कोपो भोगिकस्य, वडवागर्भं च पृष्टः, पञ्चपुण्ड्रः किशोरकमकथयत्, पाटनमुदरस्य दृष्टश्च किशोरको, भोगिकेनोक्तं- “यद्येवं न अभविष्यत् ततस्तवोदरमपाटयिष्यामः।" (अ)वितथमेवं कियन्तो वा कथयिष्यन्तीति गाथात्रयार्थः। भावार्थस्तु कथानकादवसेयः, तच्चेदम्
एगम्मि सण्णिवेसे गामभोइगो होत्था। सो य णरिंदाए सेणगतो। देसंतरं चिरगतस्स य से उव्वाहुलीभूया भोइणी भिक्खागयं समणं पुच्छिंसु- “भयवं ! किं निमित्तं वियाणसि ?" । तेण भणियं“जाणामि"। पुच्छियं भोइणीए– “कया भोइणो एहीइ ?"। तेण भणियं– “कल्लं"ति। तीए भणियं(टि०) १. नायं उदाहरणं इति खं० टि० ॥ २. आत्मपरोभय० ला०॥ ३. कहिं ता आ० जे१॥ ४. खमणं क० जे१। समण क० खं०॥ ५. कोहो ॥१॥ ६. "च्छिए जे२॥ ७. ०च्छिस्सं ला०॥ (वि०टि०) .. पुण्ड्रः = टिक्कक इति ला० टि०॥