________________
॥ आजीवनापिण्डनिरूपणम् ॥
११३
“को एत्थ पच्चओ ?” । साहियां तेण गुज्झदेसतिलय - सुमिणाइया पच्चया । आउट्टा तस्स भोइणी दिण्णा मोयगादि पउरा भिक्खा। बीयदियहम्मि य कया तोरणवंदणमालातिया घरसोहा। पट्ठविओ परियण सम्मुहो। णिययघरसमायारदंसणत्थमेगागी समागच्छंतो दिट्ठो परियणेणं । भणियं भोइएणं- " कहं मम आगमणं वियाणियं ?” । परियणेण भणियं - " भोइणीए सिहं " । पत्तो घरं, पुच्छिया घरिणी । ती वि सलाहमाणीए साहिओ गुज्झतिलयाइओ समणणिमित्ताइसओ । मिच्छावियप्पओ रुट्ठेण वाहरिऊण पुच्छिओ समणो– “इमीए वडवाए केरिसो गब्भो ?” त्ति । तेण भणियं - “पंचपुंडो किसोरो।” फालावियो य पोट्टो, दिट्ठो जधाऽऽइट्ठो। भणियं च तेण - “जइ एयं एवं ण होतं तो ते पोट्टं फालियं होंतं” ति। केत्तिया एरिसा मित्तिणो होंति त्ति, तस्मान्निमित्तपिंडो न ग्राह्य इति गाथात्रयभावार्थ इति ॥४६८-४७०॥ उक्तो निमित्तपिण्डः। अधुना आजीवनापिण्डमाह - जात्याद्याजीवनया पिण्डः आजीवनापिण्डः । जाई - कुल-गण-कम्मे सिप्पे आजीवणा उ पंचविहा । सूया असूया व अप्पार्ण कहेड़ एक्वेक्वे ॥ ४७१ ॥
=
जाती० गाहा। व्याख्या- जाति-कुल- गण - कर्म्म- शिल्पविषया आजीवना तु पञ्चविधा, सूययाऽसूयया वात्मानं कथयत्येकैकस्मिन्, जात्यादौ इति गम्यत इति गाथार्थः॥४७१॥
अवयवार्थमाह
जाई - कुले विभासा गणो उ मल्लादि कम्म किसिमादी । तुण्णाइ सिप्पऽणावजंगं च कम्मेतराऽऽवज्जं ॥ ४७२ ॥
८
जाई० गाहा । व्याख्या- ‘जाई-कुले विभास’त्ति जातिर्ब्राह्मण - वैश्यादिकी मातृसमुत्था वा, कुलं उग्रकुलादि पितृवंशो वा, गणो मल्ल सारस्वतादिः, कर्म्म कृष्यादि, शिल्पं तूर्णन - चित्रादि । तत्र अनावर्जनरूपं कर्म्म इतरच्छिल्पं आवर्ज्जनरूपमिति गाथार्थः॥४७२॥
तत्र सूययाऽसूयया वा साधुरात्मनो जातिं प्रकाशयन्निदमाह–
होमातिवितहकरणे णज्जइ जह सोत्तियस्स पुत्तो 'ति । उसितो वेस गुरुकुले आयरियगुणे व सूएइ ||४७३ ॥
होमाइ० गाहा। व्याख्या- होमादिवितथकरणे अवितथकरणे वा ज्ञायते यथा श्रोत्रियस्य पुत्र इति उषितो वाऽयं गुरुकुले आचार्य्यगुणान् वा सूचयतीति गाथार्थः ॥ ४७३॥
सम्ममसम्मा किरिया अणेण ऊणाहिगा व विवरीया ।
समिधा - मंता - ऽऽहुति-ठाण जाग-काले य घोसादी ॥ ४७४ ॥
( टि०) १. ० हियं जि१ ॥ २. ० विये य जि० जि१ ॥ ३. य जि१ ॥ ४. होहिंति जि० जि१ ॥ ५. य खं० ॥ ६. ०प्पाणं जे १॥ ७. ०ज्जणं जे१,२ ॥ ८. तु जे१ ॥ ९. उ जे२ ॥ १०. गुणो जे२ ॥ ११. इमेण खं० ॥
(वि०टि०). अनावर्जनरूपम् = अप्रीत्युत्पादनरूपम् ॥ * आवर्जनरूपम् = प्रीत्युत्पादनरूपम् इति मलय० ॥