________________
११०
॥ सवृत्तिपिण्डनियुक्तिः ॥ सूरिणा- “मा रुअ चेडय" त्ति। ततो से अचिंततवसामत्थयाए पणट्ठा झत्ति कडपूयणा। ठिओ तुण्हिक्को चेडो। तओ पहिठ्ठवयणपंकयाए उवणीयं से जणणीए मोयगभरियं थालं। गुरुणा भणिओ दत्तो- “भद्द ! गेण्हसु इमं” ति। ततो घेत्तूण “पज्जत्तं'ति भणिऊण णियत्तो दत्तो। गुरु वि अंतपंतेसु कुलेसु भमिऊण पत्तो उवस्सयं भुत्तं च णेहिं। ___ तओ आवस्सयवेलाए आलोएमाणो भणिओ गुरुणा- “भद्द ! सम्ममालोएहि।" तेण भणियं"तुब्भेहि समं चेव विहरिउ म्हि, किमेत्थासम्म ?" ति। गुरुणा भणियं- "सुहमधाईपिंडो तए भुत्तो, च्छोडियाकरणेण पूयणाचिकिच्छापिंडो य।” “अहो सुहमे वि एस मे दोसे पलोएइ, अप्पणो पुणो महंते वि ण पेच्छए" त्ति चिंतिऊण णिग्गओ बाहिं उवस्सयाओ। तओ जहा सण्णिहियदेवयाए गुरुपडिणीउ त्ति काऊण विउव्वियं वद्दलयं, कतमन्धयारं, जणिओ खर-फरुसमारुओ, वरिसाविओ घणो। ततो तिम्मतेण भयविहलमाणसेण वाहित्ता सूरिणो। तेहिं पि कतो सद्दो “आगच्छसु"त्ति। तेण भणियं“अंधयारे ण पेच्छामि वसहिदुवारं।" ततो सूरिणा खेलालिद्धंगुलिपईवेण उज्जोविया वसही। चिंतियं च णेण– “अहो दीवयपरिग्गहो वि अत्थि आयरियाणं।" समागतो गुरुसमीवं। विरइओ तेण संथारो। गुरुणा वि उवसंहरिओ अंगुलिपईवो। जाए अंधयारे भणिओ गुरुणा- “अज्जो ! तुम्हे पदीवसहियाए वसहीए छायह विहरंत य त्ति। लज्जितो सीसो, समागया देवता, सासिओ तीए, दिण्णं गुरुणो मिच्छादूक्कडं, पडिवण्णं पायच्छित्तं ति गाथात्रयार्थः॥४५७-४५९॥ __उक्तं धात्रीपिण्डद्वारम्। अधूना दूतीपिण्डद्वारमाहदूतकर्म गृहस्थानां विधाय यो लभ्यते पिण्डः स दूतीपिण्डः। सा च दूती द्विधेत्याह च
सग्गाम-परग्गामे दुविहा दूई तु होदि नादव्वा।
सा वा सो वा भणती भणइ य तं छण्णवयणेणं॥४६०॥ सग्गाम-परग्गामे गाहा। व्याख्या- स्वग्राम-परग्रामविषया द्विविधा दूती तु भवति ज्ञातव्या। ‘सा वेति अगारी स वा पुरुष इत्येतद् भणति प्रकटम्, भणति तत् सन्दिष्टं च्छन्नवचनेनेति गाथासमुदायार्थः॥४६०॥ अवयवार्थमाह
एक्केक्का वि य दुविहा पागड छण्णा य छण्ण दुविहा तु
लोगुत्तरे तत्थेगा बिइया पुण उभयपक्खे वि॥४६१॥ एक्केक्का वि य गाहा। व्याख्या- एकैकाऽपि च स्वग्रामविषया परग्रामविषया च पुनर्द्विधा भवति प्रकटा च्छन्ना च। तत्र च्छन्ना तु द्विविधा- लोकोत्तरे तत्रैका द्वितीया पुनरुभयपक्षेऽपीति गाथार्थः॥४६१॥ सन्देष्ट्र-सन्दिश्यमानविषयं द्विविधं प्रकटं भवति। तत्प्रतिपादनायाह
(टि०) १. ०हूमो जि०॥ २. दोसो जि०॥ ३. सहिं जि१॥ ४. पतावो जि०॥ ५. गयह जि० जि१॥ (वि०टि०) .. वाहित्ता = व्याहृता ला०टि०॥