________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ षट्कायव्यग्रहस्तादात्रीस्वरूपमाह
लोण-दग-अगणि-बत्थी फलादि मच्छादि सजिय हत्थंमि।
पाएंणोगाहणया संघट्टण सेसकाएणं॥६२५॥ लोण० गाहा। व्याख्या- लवणं उदकं अग्निर्वायुपूरितबस्तिः फलादि सजीवमत्स्यादयश्च हस्ते यस्याः सा यदि ददाति एतांश्च लवणादीन् श्रमणार्थं निक्षिप्य वा ददाति ततो न कल्पते पिण्डो ग्रहीतुं, पादाभ्यां लवणाधवगाहनां कुर्व्वती तथा सङ्घनां शेषकायेन कुर्वाणा यदि ददाति ततो न ग्राह्यं पिण्डादीति गाथार्थः॥६२५॥ आरभमाणादात्रीस्वरूपमाह
खणमाणी आरभते मजइ धोवइ व सिंचइ वा किंचि।
छेद-विसारणमादी छिंदइ छट्टे फुरुफुरते॥६२६॥ खणमाणी गाहा। व्याख्या-खनमाना पृथिवीमारभते, मजति स्वयं धावति वा वस्त्रादि सिञ्चति वा किञ्चिदित्येवं अप्कायमारभते, ज्वलयन्ती समारभतेऽग्निम्, फूत्कुर्वाणा दृत्यादि वायुमारभते, शाकादेश्छेद-विशारणादि कुर्व्वती वनस्पतिमारभते, छिनत्ति मत्स्यादीन् षष्ठे त्रसकायसमारम्भे, 'फुरुफुरते'त्ति स्फुरन्त इत्येवं षट्कायान् समारम्भमाणाया हस्तान्न ग्राह्या भिक्षेति गाथार्थः॥६२६॥ केचिन्मतप्रदर्शनायाह
छक्कायवग्गहत्थ त्ति केइ कोलादि कण्णलइयाई।
सिद्धत्थगपुप्फाणि य सिरम्मि दिण्णाई वजेति॥६२७॥ छक्काय० गाहा। व्याख्या- षट्कायव्यग्रहस्तेति केचन आचार्य्याः ‘कोलाई बदरादीनि कर्णे पिनद्धानि तथा सिद्धार्थकपुष्पाणि च शिरसि दत्तानि वर्जयन्ति = प्रतिषेधयन्तीति गाथार्थः॥६२७॥
अण्णे भणंति दससु वि एसणदोसेसु णत्थि तग्गहणं।
तेण न वजं भण्णइ णणु गहणं दायगग्गहणा॥६२८॥ अण्णे गाहा। व्याख्या- अन्ये भणन्ति दशस्वप्येषणादोषेषु नास्ति तद्ग्रहणं तेन कारणेन न वर्ज कोलादियुक्तदात्रीभिक्षादानम्; अत्र भण्यते ननु भणितं सूत्रे दायकग्रहणादिति गाथार्थः॥६२८॥
संसक्तद्रव्यदात्रीदोषानाह
(टि०) १. च ला०॥ २. ०चए किं० भां० जे२,४॥ ३. ०फुरेती खं०॥ ४. विदारणादि जि१॥ ५. सिरेइ जे१॥ ६. सकायानां जि१॥ (वि०टि०) .. शेषकायेन = हस्तादिना इति मलय०॥ . विशारणम् = पुष्पफलादेः खण्डानां शोषणायातपे मोचनं इति मलय०॥ १. हस्तग्रहणं हि किल सूत्रे उपलक्षणं तेन कर्णे शिरसि वा जीवनिकायसम्भवे तद्धस्तान्न कल्पते, तन्मतेन षट्कायव्यग्रहस्तेति पदात् षट्कायं सङ्घट्टयन्तीत्यस्य पदस्य विशेषो दुरुपपाद इति मलय०॥