________________
38
॥ सवृत्तिपिण्डनियुक्तिः ॥ पल्लीवहम्मि नट्ठा चोरा वणिया वयं न चोर त्ति। ण पलाया पावकर त्ति काउं रण्णा उवालद्धा॥१४७॥ आहाकडभोईहिं सहवासो तह य तव्विवजं पि।
दसण-गंधपरिकहा भावेंति सुलूहवित्तिं पि॥१४८॥ दारं॥ पल्लीवहम्मि गाहा। आहाकडभोईहिं गाहा। एताओ कंठाओ, णवरं दंसणं आहाकम्मियस्स, गंधो तस्सेव, परिकहा- एरिसं णिद्धरसं ति एवमादि, एता भाति सुलूहवित्तिं पि साधुं, असकृदभ्यस्तत्वादिति हृदयम्॥१४७-१४८॥
अणुमोदणाए जहा- एको दारगो रायंतेपुरे दुट्ठो। तत्थ संचरमाणो णाओ च्छिण्णो य। कुंकुमादिविभूसियसरीरो णगरमझे कढिओ। पभाए य पंथियादयो मिलिया उल्लवन्ति– “अहो ! अज्ज, रण्णा पुरिसो सासिओ।" तत्थ केइ भणंति- “पावकारी पावं पावइ।" अण्णे भणंति- "सुलद्धं एतस्स माणुस्सजम्मं सुजीवियं च जेण तारिसियाओ परिभुत्ताओ, जाओ अम्हारिसाणं चक्खुणावि दटुं दुल्लभाओ।" सूयगादी तत्थ अच्छंति। तेहिं तं सुतं, णीओ रायकुलं, सासिओ, इयरे पूइता।
एवं एक्को आहाकम्मं भुंजति वलिउ य अण्णे भणंति- "सुहं सो जीवति, वयं अरसविरसेहि भज्जामो।” अण्णे साधू भणंति- “धिगस्तु तस्य।” ते मुक्का, इतरे बद्धा। अमुमेवार्थमुपसंहरन्नाह
रायऽवरोहवराहे विभूसिओ घाइओ णगरमज्झे।
धण्णाऽधण्णो त्ति कहा वहाऽवहो कप्पडिय खोला॥१४९॥ रायऽवरोह० गाहा। गतार्था णवरं (अव)रोहो = अंतेउरं, खोला = भण्डिका। एवं च अणुमोदणा होति ति॥१४९॥
सादुं पजत्तं आदरेण काले रितुक्खमं णिद्धं।
तग्गुणविकत्थणाए अभुंजमाणे वि अणुमण्णा॥१५०॥ दारं। साउं पज्जतं आयरेण गाहा। व्याख्या- कम्मभोइणं कोइ कंदप्पेण वा अणाभोगेण वा पुच्छति सादुं = मिट्टं आसि। तहा पजत्तं उद्वट्टाए, आयरेण वेत्तावियं, काले- पढमालिगावेलादौ, रिउक्खमं = ण कालविवरीयं, वासावासे व्व सत्तुगा, णिद्धं = महुसण्हेण पउरं ? एवं तग्गुणविकत्थणाए अभुंजमाणे वि अणुमण्णा भवइ त्ति गाथार्थः॥१५०॥ ___एवं मूलदारगाहाए ‘आहाकम्मियणाम' (गा०१०९) त्ति गयं। इदाणिं 'एगट्ठ'त्ति, एतस्स विभासा (टि०) १. मेलीणा जि० ला०॥ २. अकजं जि० जि१॥ ३. अण्णेहिं भणियं जि० जि१॥ ४. रायारोह० जे१ विना॥ ५. भण्डिता जि० जि१॥ ६. महुसनेण प० जि१। मयउ सण्णेण प० जि०। मयउ सण्हेण प० ला०। सन्दर्भानुसारेण उचितः पाठो योजितोऽस्माभिः॥ ७. समणुण्णा ला०॥ (वि०टि०) *. सूयगादी = चरपुरुषाः॥ 8. भण्डिका = रङ्काकृत्य हेरिका इति वीर०॥