________________
२६
अनुक्रमः
पृष्ठाङ्कः ११९-१२०
१२२
१२४ .
१२४
१२५ १२६ १२६ १२७
गाथाक्रमाङ्कः
विषयः ५००-५०७ मानपिण्डोदाहरणम्
॥ मायापिण्डनिरूपणम् ॥ ५०८-५१४ मायापिण्डे अषाढाभूतिदृष्टान्तः ।
॥ लोभपिण्डनिरूपणम् ॥ ५१५ लोभपिण्डस्वरूपम् ५१६-५१७ लोभपिण्डोदाहरणम्
. ॥ संस्तवपिण्डनिरूपणम् ॥ ५१८ संस्तवभेद-प्रभेदाः ५१९-५२० सम्बन्धिसंस्तवभेदः तत्स्वरूपं च ५२१ सम्बन्धिरूपपूर्वसंस्तवोदाहरणम् ५२२-५२३ सम्बन्धिसंस्तवदोषाः ५२४-५२७ द्विविधवचनसंस्तवस्वरूपम् -
॥ विद्या-मन्त्रपिण्डनिरूपणम् ॥ ५२८ विद्या-मन्त्रपिण्डदृष्टान्तसङ्केतः ५२९-५३१ विद्यापिण्डकथानकं दोषाश्च ५३२-५३३ मन्त्रे प्रदीप्तकसूरिदृष्टान्तः दोषाश्च ५३४ चूर्ण-योग-मूलकर्मसम्बन्धितदृष्टान्तसङ्केतः
॥ चूर्णपिण्डनिरूपणम् ॥ ५३५-५३८ चूर्णपिण्डे चाणक्यदृष्टान्तो दोषाश्च
॥ योगपिण्डनिरूपणम् ॥ ५३९ योगपिण्डस्वरूपम् ५४०-५४२ योगपिण्डे आर्यसमितदृष्टान्तः
॥ मूलकर्मपिण्डनिरूपणम् ॥ ५४३ मूलकर्मप्रथमोदाहरणं दोषाश्च ५४४ मूलकमद्वितीयोदाहरणं दोषाश्च ५४५-५४६ मूलकर्म यथा साधुः कारयति ५४७-५४८ दण्डिकिनीद्वयोदाहरणम् ५४९ मूलकर्मदोषाः ।
॥ ग्रहणैषणानिरूपणम् (३) ॥ ५५० गवेषणैषणया सह ग्रहणैषणासम्बन्धः ५५१-५५२ उत्पादना-ग्रहणैषणासमुत्थानं कुतः ?
१२७ १२७-१२८
१२८
१३०
१३०
१३१ १३१
१३१
१३२
१३२
१३२ १३३