________________
૨૫
पृष्ठाङ्कः
१०३ १०३-१०४
१०४
१०४
१०४
१०५ १०५-१०९
१०९
११० १११
अनुक्रमः गाथाक्रमाङ्कः
विषयः ४३४ उत्पादनानिक्षेप्रदर्शनम् ४३५-४३६ द्रव्योत्पादनासचित्तादिभेदस्वरूपम् ४३७ भावोत्पादनाया द्वैविध्यम् । ४३८-४३९ अप्रशस्तभावोत्पादनाषोडशभेदाः
॥ धात्रीपिण्डनिरूपणम्॥ ४४० धात्रीप्रकाराः (५) ४४१ धात्रीशब्दव्युत्पत्तिः ४४२-४५६ धात्रीत्वकरण-कारणविधिः तस्य च दोषाः ४५७-४५९ धात्रीविषये सङ्गमस्थविरदृष्टान्तः
॥ दूतीपिण्डनिरूपणम्॥ ४६०-४६१ दूतीभेद-प्रभेदाः ४६२-४६४ स्वग्रामदूतीत्वकरणस्वरूपम् ४६५-४६६ परग्रामदूतीविषयको दृष्टान्तः
॥ निमित्तपिण्डनिरूपणम्॥ ४६७ निमित्तप्रकाराः ४६८-४७० निमित्तविषयकभोगिनीदृष्टान्तः
॥ आजीवनापिण्डनिरूपणम्॥ ४७१ आजीवनाप्रकाराः (५) ४७२-४७६ सूचाऽसूचाभ्यां आजीवना
॥ वनीपकपिण्डनिरूपणम् ॥ ४७७ वनीपकप्रकाराः (५) ४७८ साधोवनीपकत्वप्रतिपादनम् ४७९ श्रमणभेदाः (५) ४८०-४८९ वनीपकत्वस्वरूप-दोषाः ।।
॥ चिकित्सापिण्डनिरूपणम् ॥ ४९०-४९४ त्रिविधाश्चिकित्सास्तदोषाश्च
॥ क्रोधपिण्डनिरूपणम् ॥ ४९५ क्रोधादिपिण्डदृष्टान्तसम्बन्धितनगरस्य नामानि ४९६-४९७ क्रोधपिण्डसम्भवः ४९८ क्रोधपिण्डोदाहरणम्
॥ मानपिण्डनिरूपणम् ॥ ४९९ मानपिण्डसम्भवः
११२ ११२
११३ ११३-११४
११४
११५ ११५-११६
११७-११८
११८
११८ ११९