________________
२४
अनुक्रमः
पृष्ठाङ्कः
३९२
९५-९६
९६
९७
९७ ९७-९८
गाथाक्रमाङ्कः
विषयः ३९० मालापहृतस्य त्रैविध्यम् ३९१ मालापहृतापवादः उच्चोत्क्षिप्ता-ऽनुच्चोत्क्षिप्तस्वरूपम्
॥ आच्छेद्यदोषनिरूपणम् ॥ ३९३ आच्छेद्यभेदाः (३) ३९४-३९७ प्रभ्वाच्छेद्यस्वरूपं तदृष्टान्तश्च ३९८-४०० स्वाम्याच्छेद्यस्वरूपम् ४०१-४०३ स्तेनकाच्छेद्यस्वरूपम्
॥ अनिसृष्टदोषनिरूपणम् ॥ ४०४ अनिसृष्टभेदाः ४०५-४०८ सामान्यानिसृष्टे लोलुपभिक्षुदृष्टान्तः ४०९-४१० साधारणानिसृष्टशेषभेदातिदेशः ४११-४१२ चोल्लकानिसृष्टस्वरूप-भेदौ ४१३ अनिसृष्टापवादः ४१४ जड्डानिसृष्टे दोषाः
॥ अध्यवपूरकदोषनिरूपणम् ॥ अध्यवपूरकस्य त्रैविध्यम् ४१६ अध्यवपूरक-मिश्रयोः को विशेषः ? ४१७-४१८ कल्प्याकल्प्यविधिः ४१९ द्विधा उद्गमदोषप्रतिपादनम् ४२० अविशोधिकोटीषड्विधत्वप्रतिपादनम् ४२१-४२४ अविशोधिकोटीस्पृष्टान्नस्य वार्ता ४२५ विशोधिकोटीप्रतिपादनम्
___द्रव्यादिभिः शुद्धे भोजने पतितस्य विशोधिकोट्यन्नस्य विवेकः ४२७ शुष्काईचतुर्भङ्गी ४२८-४२९ समुद्धरणविधिः
संस्तरणे सर्वविवेकः ४३१ कोटीकरणप्रकारः ४३२ अनेकविधविशोधिकोटीप्रतिपादनम्
॥ उत्पादनानिरूपणम् (२)। गृहृद्भवा उद्गमदोषाः साधूद्भवा उत्पादनादोषाः
४१५
९९
१०० १००
१००
१०० १०१
१०१
४२६
१०२ १०२
१०२
४३०
१०३ १०३ १०३
४३३
१०३