________________
२3
पृष्ठाङ्कः
८४
८५-८६
८६
अनुक्रमः गाथाक्रमाङ्कः
विषयः ३३६-३३८ परभावक्रीतविषयको दृष्टान्तः ३३९ आत्मभावक्रीतस्वरूपम् ३४०-३४२ आत्मभावक्रीतसम्भवः
॥ प्रमित्यदोषनिरूपणम्॥ ३४३ प्रामित्यभेदौ ३४४-३४६ लौकिकप्रामित्ये भगिनीदृष्टान्तः ३४७-३४८ लोकोत्तरप्रामित्ये वस्त्रादिविषयकदोषाः ३४९ प्रामित्यविषयकोऽपवादः
॥ परिवर्तितदोषनिरूपणम्॥ ३५० परिवर्तितभेदाः ३५१-३५३ लौकिकपरिवर्तिते शाल्योदनदृष्टान्तः ३५४ लोकोत्तरपरिवर्तिते वस्त्रादिविषयकदोषाः परिवर्तितविषयकाऽपवादः
॥ अभ्याहृतदोषनिरूपणम् ॥ ३५६
अभ्याहृतभेद-प्रभेदाः ३५७-३६२ अनाचरितनोनिशीथाभ्याहृतभेद-स्वरूपा-ऽपायाः ३६३ अनाचरितनिशीथाभ्याहृतस्वरूपम् ३६४-३६७ अनाचरितस्वग्रामनिशीथाभ्याहृतसम्भवः ३६८-३६९ परग्रामनिशीथाभ्याहृतसम्भवः ३७० आचरिताभ्याहृतभेदौ ३७१-३७३ द्विधाचरिताभ्याहृतस्वरूपम्
॥ उद्भिन्नदोषनिरूपणम्॥ ३७४ उद्भिन्नस्य द्वैविध्यम् ३७५-३८१ तस्य दोषाः ३८२ विशेषतः कपाटोद्भिन्नदोषाः ३८३ उद्भिन्नविषयकः अपवादः
॥ मालापहृतदोषनिरूपणम्॥ ३८४ मालापहृतभेदौ ३८५-३८७ जघन्यमालापहृतदृष्टान्तः
जघन्यमालापहृतदोषाः ३८९ उत्कृष्टमालापहृतदृष्टान्तः
८८
८८-८९
८९
८९-९०
९०
o
९१-९२
XWW
३८८