________________
૨૨
अनुक्रमः
विषयः
पृष्ठाङ्कः
७३
७३-७४
७४
७७
७७-७८
गाथाक्रमाङ्क: २९६ यावदर्थिकमिश्रजातस्वरूपम् २९७ पाखण्डि-साधुमिश्रव्याख्या २९८-२९९ सहस्रान्तरितमपि मिश्रमकल्प्यम्, तद्विषयकदृष्टान्तश्च ३०० मिश्रजातकल्प्याकल्प्यविधिः
॥ स्थापनादोषनिरूपणम्॥ ३०१ स्थापनादोषभेदाः तद्व्याख्या च ३०२-३०३ स्वस्थान-परस्थानस्थापनास्वरूपम् ३०४ अनन्तरस्थापनास्वरूपम् ३०५ विकारीतराणि द्रव्याणि ३०६-३०७ स्थापनादोषविषयकदृष्टान्तः ३०८ परम्परस्थापनास्वरूपम् ३०९ गृहत्रयात् परतः आगता भिक्षा स्थापना
॥ प्राभृतिकादोषनिरूपणम्॥ ३१० प्राभृतिकाभेद-प्रभेदाः ३११-३१२ अवष्वष्कणसूक्ष्मप्राभृतिकाप्रतिपादनम् ३१३-३१४ उत्ष्वष्कणसूक्ष्मप्राभृतिकाविषयको दृष्टान्तः ३१५ अवष्वष्कणबादरप्राभृतिकास्वरूपम्
उत्ष्वष्कणबादरप्राभृतिकास्वरूपम् ३१७ प्राभृतिकाकरणकारणम् ३१८ प्राभृतिकाभोगिनो बोडत्वमेव
॥ प्रादुष्करणदोषनिरूपणम् ॥ ३१९-३२४ प्रादुष्करणसम्भवे भिक्षुकत्रयदृष्टान्तः ३२५ प्रादुष्करणभेदौ तद्व्याख्या च ३२६ प्रकाशकरणस्वरूपम् ३२७ प्रकटकरणस्वरूपम् ३२८ प्रादुष्करणपरिज्ञानोपायः ३२९ आत्मार्थीकृतं कल्पते ३३०-३३२ प्रकाशकरणस्पष्टीकरणम्
॥क्रीतकृतदोषनिरूपणम् ॥ ३३३ क्रीतकृतभेद-प्रभेदाः, परद्रव्यक्रीतस्वरूपम् ३३४-३३५ आत्मद्रव्यक्रीतस्वरूपम्
७८
३१६
७९-८०