________________
२०
॥ सवृत्तिपिण्डनियुक्तिः ॥ इति। एवं स्थापनादिष्वपि भावनीयमिति।
'दोसु'त्ति खेत्त-कालेसु जहियं खेत्ते काले वा पिंडो वणिजति = वक्खाणिज्जइ कीरए वावि = निवर्त्यते वा असौ तत् पिण्डो, न तु योगविभागाभ्यां, क्षेत्रे विभागाभावात्, काले तु योगाभावादिति। अनेन च किल 'जत्थ जया तप्परूवणय'त्ति व्याख्यातम्, अयं गाथार्थः ॥७३॥ उक्तः क्षेत्र-कालपिण्डः। साम्प्रतं भावपिण्डमधिकृत्याह
दुविहो य भावपिंडो पसत्थओ चेव अप्पसत्थो य।
एतेसिं दोण्हं पी पत्तेय परूवणं वोच्छं॥७४॥ दुविधो य भावपिंडो गाहा। णिगदसिद्धा॥७४॥
एगविहादि दसविहो पसत्थगो चेव अप्पसत्थो य। संजम विजा-चरणे णाणादितिगं च तिविहो उ॥७५॥ णाणं दंसण-तव-संजमो य वय पंच छच्च जाणेजा। पिंडेसण-पाणेसण उग्गहपडिमा य पिंडंमि॥७६॥ पवयणमाया बंभव्वयगुत्तिओ तह य समणधम्मो य।
एस पसत्थो पिंडो भणिओ कम्मट्टमहणेहिं॥७७॥ एगविहादि दसविहो गाहा। णाणं दंसण-तव-संजमो य गाधा। पवयणमाया गाहा। एतासिं वक्खाणं – पसत्थो एगविधो वा दुविधो वा तिविहो वा चउव्विहो वा पंचविहो वा छ-सत्त-अट्ठ-णवदसविहो वा। एगविधो एगो संजमो, दुविधो विजा चरणं च, तिविधो णाणं, सणं चरित्तं च, चउव्विहो णाणं, दंसणं, तवो संजमो य, पंचविहो पंचमहव्वताणि, छव्विहो रातिभोयणवेरमणछट्ठाणि, सत्तविहो सत्तपिंडेसण-पाणेसणाओ उग्गहपडिमाओ, अट्ठविहो अट्ठपवयणमाताओ- पंचसमितीतो तिण्णिगुत्तीओ, णवविहो णवबंभचेरगुत्तीओ, दसविधो दसप्पकारो समणधम्मो। एस पसत्थो पिंडो भणिओ कम्मट्टमहणेहिं = तित्थगरेहिं।।७५-७७॥
अप्पसत्थो उ असंजमो अण्णाणं अविरती य मिच्छत्तं।
कोहादासव काया कम्मे गुत्ती अधम्मो य॥७८॥ अप्पसत्थो उ गाधा। व्याख्या- इदाणिं अप्पसत्थो भावपिंडो। सो एवं चेव भाणितव्वो। एगविधो एगो असंजमो, दुविधो अण्णाणं अविरती य, तिविहो अण्णाणं अविरती मिच्छत्तं, चत्तारि कसाया, पंच आसवदाराणि, छव्विहो च्छज्जीवणिकाया, सत्तविहो सत्तकम्मप्पगडीओ आउयवज्जाओ, अट्ठविहो अट्ठपडिपुण्णाओ, णवविधो णवाबंभचेरगुत्तीओ, दसविधो दस अक्खमादियागुणा॥७८॥ (टि०) १. पी हु पत्ते जे१ को० ॥ २. उ जि०॥ ३. ०रणा णा० जे१,२ को० ॥ ४. उ खं० जे२॥५. छविहो सत्त० ला०॥ ६. ०सणाए उग्गहपडिमाए वा अट्ठ जि१॥ ७. भासियव्वो जि१॥ ८. ०हो जीवनिकातो जि१॥ ७. ०माइअगु० ला०॥