________________
॥ पिण्डनिरूपणम् ॥
पंचमपिंडाणं 'ति खेत्त - कालपिंडाणं उच्चारणा कायव्व त्ति वक्कसेसं ।
अहवा जत्थ खेत्ते जदा काले 'तप्परूवणत' त्ति पिंडपरूवणा कज्जति । एवं खेत्त - कालपिंडा भाणियव्व त्ति गाथार्थः॥ ७० ॥ साम्प्रतममूर्त्तद्रव्याणां पिण्डा (?ण्डत्वानुपपत्तिमाशङ्क्याह— मुत्तदविएसु जुज्जइ जदि अन्नोऽन्नाणुवेहओ पिंडो ।
मुत्तिविमुत्सु विसो नणु जुज्जइ संखबाहुल्ला ॥७१॥
मुत्तदविएसु गाहा। व्याख्या - मूर्त्तद्रव्येषु परमाण्वादिषु युज्यते = घटते, यद्यन्योन्यानुवेधतः परस्परं नैरन्तर्यलक्षणसम्बन्धरूपेण पिण्डः, ततः किम् ? इत्यत्राह - मूर्त्तिविमुक्तेष्वपि क्षेत्रप्रदेश-कालसमयेषु स पिण्डो ननु युज्यते, कुतः ? सङ्ख्याबाहुल्याद्, अयमत्र भावार्थः- प्रदेशेषु अन्योन्यानुवेधात् सङ्ख्याबाहुल्याच्च, समयेषु तु बुद्धिपरिकल्पितसङ्ख्याबाहुल्यादेवेति गाथार्थः॥७१॥ अनया च 'तिण्णि उपदेस - समय' (गा० ७०) त्ति द्वारगाथायाः किल एतद् व्याख्यातमिति। साम्प्रतं 'ठाण-ट्ठिती तु दविए तदादेस' त्ति एतद् व्याचिख्यासुराह—
१९
=
जह तिपदेसो खंधो तीसु पदेसेसु जो समोगाढो । अविभागिमसंबद्धो कहण्णु णेवं तदाधारो ? ॥ ७२ ॥
जह गाहा। व्याख्या– जह तिपदेसो खंधो पिण्डो भवति तिसु पदेसेसु = आगासपदेसेसु 'जो समोगाढो अविभागिमसंबद्धो 'त्ति अविभागोऽस्य अस्तीति अविभागवान् यः स्वरूपेण नैरन्तर्येण वृत्तेः, तथा सम्बद्धः आधेयेन, आधाराधेयभावात्, कहण्णु णेवं तुल्ये लक्षणे अविभागादौ तदाधारःक्षेत्रविशेषः पिण्ड इति ? पिण्ड एवेत्यर्थः । एवं कालपिण्डोऽत्र स्वधिया उत्प्रेक्ष्य वक्तव्यः ।
अन्ये तु व्याचक्षते ‘अविभागवान्' इत्यनेन क्षेत्रग्रहः, 'संबद्ध' इत्यनेन तु कालग्रहः त्रिसमयस्थितिपर्यायस्य तत्र सम्बन्धात्, कहण्णु णेवं तदाधारो खेत्त पिंडो कालाधारो य ? सो चेव त्ति गाथार्थः॥७२॥
दारं ॥
अहवा चउण्ह नियमा जोगविभागेण जुज्जए पिंडो । दोसु जहियं तु पिंडो वण्णिज्जइ कीरए वावि ॥ ७३ ॥
अहवा चउण्ह णियमा गाहा । व्याख्या- अहवा अयमण्णो विगप्पो चउण्हं णाम-ठवणा-दव्व भावाणं णियमा = णियमेण, जोगविभागेण संबंधवियोगेण त्ति वुत्तं भवति, जुज्जते = घडए पिंडो । इयमत्र भावना— नाम-नामवतोरभेदोपचाराद् योगविभागेन नामवतः पिण्डाख्यस्य पुरुषादेः पिण्डत्वमिति । योगश्च तस्य स्वाङ्गावयवैरेव विभागश्चेति । अन्ये तु व्याचक्ष्य (? क्ष ) ते - वियोगे भारतादीनां यः सम्बन्ध (टि०) १. ०गिणसं० भां० ॥ २. संबद्धवि० जि० ॥