________________
॥ पिण्डनिरूपणम् ॥
बज्झइ
य जेण कम्मं सो सव्वो होदि अप्पसत्थो उ ।
मुच्चइ य जेण सो पुण पसत्थओ नवरि विणणेओ ॥७९॥
बज्झइ व जेण गाधा । व्याख्या- एवं जेण जेण प्पगारेण कम्मेण बज्झति सो सव्वो अप्पसत्थो भावपिंडो। जेण पुण मुच्चइ सो सव्वो पसत्थो त्ति गाथार्थः॥७९॥
साम्प्रतं ज्ञानादीनां अमूर्त्तत्वात् प्रत्येकं पिण्डा (?ण्डत्वा) नुपपत्तिमाशङ्क्याह
दंसण - णाण - चरित्ताणं पज्जवा जे उ जत्तिया वावि । सो सो होइ तदक्खो पज्जवपेयालणा पिंडो ॥ ८० ॥
दंसण-णाण० गाहा। व्याख्या- दंसण णाण-चरित्ताणं पजवा विशुद्ध-विशुद्धतराऽवबोधादिलक्षणा ये तु यथासम्भवं जत्तिया वावि सर्वाग्रेणैव, ततश्च प्रत्येकं यो य एतेषां समुदायः 'सो सो होति तदक्खो' त्ति दर्शनाद्याख्यः, 'पज्जवपेयालणा पिंडो' त्ति पर्यायसङ्घातात्मकत्वात् पर्यायपरिमाणपिण्ड इति गाथार्थः ॥ ८० ॥ अप्रशस्तभावपिण्डमेव अभिधित्सुराह—
कम्माण जेण भावेण, अप्पए चिणति चिक्कणं पिंडं । सो होइ भावपिंडो पिंडँयते पिंडणं जम्हा॥८१॥
=
कम्माण गाहा। व्याख्या– कम्माण णाणावरणादीणं संबंधिणं जेण भावेण करणभूतेन अप्प जीवे, चिणति = बन्धति, चिक्कणं = दुम्मेल्लं, पिंडं = संघातं सो भावो कारणे कार्योपचारमधिकृत्य होति भावपिण्डो । किमिति ? पीडयते = दुहितं करेति, अण्णे पढंति 'पिंडयते' त्ति पिंडीकरेति, पिंडणं = जीवम्, जम्हा = जेण कारणेणं ति गाथार्थः ॥ ८१ ॥
एत्थ जेण पिंडेण अधिगारो त्ति तं दरिसेति
दव्वे अच्चित्तेणं भावे य पसत्थएणिहं पगयं । उच्चारियत्थसरिसा " सेसा उ विकोवणट्ठाए ॥ ८२॥
२१
दव्वे अच्चित्तेणं गाहा । व्याख्या- 'दव्वे 'त्ति दव्वपिंडे अचित्तेणं, भावे य = पसत्थएणिहं पगतं = प्रशस्तपिण्डेन अत्राधिकारः ।
यद्येवं शेषाभिधानमतिरिच्यते ? इत्याशङ्क्याह- उच्चारियत्थसरिसा = उच्चारियो पिंडत्थो तस्स सरीस त्ति काऊण, सेसा उ णामादिपिंडा विकोवणट्ठाए = शिष्यव्युत्पत्त्यर्थं प्ररूपिता इति गाथार्थः॥८२॥ यदुक्तं 'दव्वे अचित्तेणं पगतं 'ति तत् प्रशस्तभावपिण्डोपकारकत्वात् तस्येति । तथा चा
(वि०टि०) *. हरिभद्रसूरिमते 'व' इति पाठः स्यात् ।। 8. हरिभद्रसूरिमतेन 'पीडयते' इति पाठः स्यात् ॥ 'सीसमइविकोवणट्ठाए' इति पाठः स्यात् । तस्य टीकायांतत्तदर्थव्यापकतया प्रसरीभवनं तदर्थमुक्ताः । "
" ततः शिष्याणां मते: विकोपनं
भावपिंडे य,
(टि०) १. नायव्वो खं० ॥ २. ०लणो जे१, २ ॥ ३. ०कं योज्यते एतेषां जि१ । ०कं योऽयमेतेषां ला० ॥ ४. सम्बन्धीनां जि१ ॥ ५. भावे ला० ॥ ६. पीडति जि१ ॥ ७. उ खं० ॥ ८. पिंडेण पस० ला० ॥
-
. मलय० मतेन
प्रकोपनं झटिति