________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ आहार-उवहि - सेज्जा पसत्थपिंडस्सुवग्गहं कुणइ।
आहारे अहिगारो अट्ठहिं ठाणेहिं सो सुद्धो॥८३॥ आहार० गाहा। व्याख्या- आहारो-असणादी, उवही-पत्तादी, सेज्जा = वसही, एतत् त्रयमपि पसत्थपिंडस्स भावलक्खणस्सुवग्गहं कुणइ किंतु इह आहारे अधिगारो णोपधि-सेज्जाहिं। अट्ठहिं ठाणेहिं उग्गमादीहिं सो सुद्धो गवेसियव्वो त्ति गाथार्थः॥८३॥ कथं आहारस्य प्रशस्तभावपिण्डोपकारकत्वम् ? इत्याशङ्याह
। णिव्वाणं खलु कजं णाणादितिगं तु कारणं तस्स।
णिव्वाणकारणाणं तु कारणं होइ आहारो॥८४॥ णिव्वाणं खलु गाधा। व्याख्या- णिव्वाणं ति वा मोक्खो त्ति वा एगढं। खलुसद्दोऽवधारणे निर्वाणमेव कार्य, णाणादितिगं तु - आदिसद्दाओ सण-चरणपरिग्गहो, तुसद्दो अवधारणे, णाणादितिगमेव पडिपुण्णं कारणं = हेऊ, तस्स णिव्वाणकजस्स, णेव्वाणकारणाणं तु णाणादीणं कारणं = णिमित्तं होइ आहारो = असणाइ, तमन्तरेण धर्मकायस्थितेरभावादिति गाथार्थः ।।८४॥ अस्मिन्नेवाऽर्थे लौकिकं न्यायमाह
जह कारणं तु तंतू पडस्स तेसिं च होंति पोम्हाइं।
णाणाइतिगस्सेवं आहारो मोक्खणेमस्स॥८५॥ जह कारणं तु गाधा। व्याख्या- पुव्वद्धं कंठं, णवरं पोम्हाइं = पूणिगावयवलक्खणाई, णाणादितिगस्सेवं आहारो कारणकारणं मोक्खणेमस्स = मोक्षकार्यस्य, ज्ञानादित्रयस्येत्यर्थः।
आह- यथा पक्ष्माण्युपादानकारणं तन्तूनां नैवमाहारो ज्ञानादीनाम् ? इत्युच्यते अत्यन्तोपकारकत्वेन तथोपचारान्न दोष इति गाथार्थः॥८५॥ ज्ञानादीनामेव अविकलानां मोक्षकारणतामभिधातुकाम आह
जह कारणमणुवहयं कजं साहेइ अविकलं नियमा।
मोक्खक्खमाणि एवं णाणादीणिं अविकलाइं॥८६॥ जह कारणं गाहा। व्याख्या- यथा = येन प्रकारेण, कारणं = निमित्तम्, किम्भूतम् ? अनुपहतं = अनष्टसामर्थ्यम्, कार्यं = फलम्, साधयति = करोति, अविकलं = सम्पूर्णं सहकारिकारणमित्यर्थः, (नियमाद्) मोक्षक्षमाणि = परमपदसाधकानि, एवं ज्ञानादीन्यविकलानि = सम्पूर्णान्येवेति गाथार्थः ॥८६॥
(टि०) १. ०ण्डोपकारित्वम् जि१॥ २. तस्स य नेत्वा० जि१॥ ३. कारणं तु जि१॥ ४. ०म्मकार्यस्थि० जि१॥ ५. पम्हाइं जे२ विना।। ६. ०क्ष्मादयुपा० जि०॥ ७. ०माते जे२। माइं जे१॥ ८. ०णि य अवि० जे२। णि उ अवि० को०॥ ९. इदं पदं जि० जि१ नास्ति। (विटि०) *. 'अविकलं = सम्पूर्णसहकारिकारणं सत्' इति वीरगणि० ॥