________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ एगे केवलणाणी, एगे दुणाणी भवति, तित्थकरस्स कयं कप्पति, इतरकेवलणाणिस्स कयं न कप्पति (२)। दुहउ न कप्पइ (३)।
दसणे णो चरित्ते – सावओ, कप्पति (१)। चरित्ते णो दंसणे खतिए विभासा (२)। दुहउ ण कप्पति (३)। दरिसण-अभिग्गह-भावणासु विभासा। ___णाणे णो चरित्ते – सावतो, कप्पति (१)। चरित्ते णो णाणे- एगो केवली, एगो छउमत्थो, तित्थगरे कप्पति (२)। दुहतो ण कप्पइ (३)। णाणे अभिग्गह-भावणासु विभासा।
चरिते णो अभिग्गहे, ण कम्पति (१)। अभिग्गहे णो चरित्ते, कप्पति (२)। दुहतो ण कप्पति (३)। एवं भावनायामपि।
एवं जत्थ जत्थ दुहतो साहम्मितो तत्थ तत्थ ण कप्पति, सेसे भयणा। एतस्स पुण अत्थस्स अविरोधिभावाओ इमाओ गाहाओ, तं जहा
दस ससिहागा सावग पवयणसाहम्मिगा ण लिंगेणं। लिंगेण तु साहम्मी णो पवयण णिण्हगा सव्वे॥१६८॥ विसरिसदसणजुत्ता पवयणसाहम्मिया ण दसणओ। तित्थगरा पत्तेया णो पवयण दंससाहम्मी॥१६९॥ णाण-चरित्ता चेवं नायव्वा होंति पवयणेणं तु। पवयणतो साहम्मी णोऽभिग्गह सावगा जइणो॥१७०॥ साहम्मिऽभिग्गहेणं णो पवयण णिण्ह-तित्थ-पत्तेया। एवं पवयण-भावण एत्तो सेसाण वोच्छामि॥१७१॥ लिंगादीहि वि एवं एक्कक्केणं तु उवरिमा णेजा।
जेऽणण्णे उवरिल्ला तं मोत्तुं सेसए एवं ॥१७२॥ लिंगेण उ साहम्मी ण दंसणे वीसुदंसि जइ निहा।
पत्तेयबुद्ध तित्थंकरा य बितियंमि भंगंमि॥१७३॥ (टि०) १. रोहिगाओ इमाओ गाहाओ तं ला० । रोहिगाओ गाहा तं जि०। रोहिभावाओ गाहाओ एयाओ तं जि१। अस्माभिः सन्दर्भानुसारेण सम्यक्पाठो योजितः॥ २. नेयव्वा जे२॥ ३. णेआ जे१॥
...'दर्शनचरणे' दर्शनचरणचतर्भनिकायां प्रथमो भलो दर्शनतः साधर्मिका न चरणत इत्येवंरूपः समानदर्शना श्रावका विसदशचरणा यतयश्च, अत्र श्रावकाणामर्थाय कृतं कल्पते न यतीनामर्थाय कृतं (१). द्वितीय साधर्मिका न दर्शनत इत्येवंरूपो विसदशदर्शनाः समानचारित्रा यतयः, एतेषामर्थाय कृतं न कल्पते (२).... इति मलय०॥