________________
॥ एषणानिरूपणम् ॥
सीवण्णिसरिसमोदगकरणं सीवण्णिरुक्खहेट्ठेसु ।
आगमण कुरंगाणं पसत्थमपसत्थ उवमा उ ॥९६॥ जियसत्तुदेवि गाहा । सीवण्णिसरिस० गाहा । दोवि भणियऽत्थाओ ॥ ९५-९६॥ ते पुण एवं भणिऊण पलाणा
वितियमेयं कुरंगाणं जया सीवण्णि सीयइ।
पुरा वि वाया वायंती ण उणं पुंजगपुंजगा ॥९७॥ विदितमेतं गाहा निगदसिद्धैव, णवरं सीयइ त्ति फलइ त्ति वा एगट्ठा ॥९७॥ एवं योदाहरणं पि विभासेज्जा, एत्थं पि गाहाओ
हत्थिग्गहणं' गिम्हे अरहट्टेहि भरणं च सरसीणं ।
अच्चुदएण णलवणा अतिरूढा गयकुलागमणं ॥ ९८ ॥ वीतितमेयं गयकुलाणं जदा रोहंति णलवणा ।
३
४
अण्णा वि 'झरंति 'दहा 'ण तु एवं बहूदगा ॥ ९९ ॥ दारं ॥
हत्थीगहणं गाधा । विदितमेतं गाहा । दोवि कंठाओ ॥ ९८-९९॥
२५
एसा दव्वगवेसणा। भावगवेसणा दुविहा- आगमतो णोआगमओ य । आगमतो जाणओ उवयुत्तो, णोआगमतो जो साधू उग्गमुप्पादणासुद्धं गवेसति । उद्गमः = प्रसूतिरित्यनर्थान्तरं यथा उद्गता मेघाः, उद्गतानि तृणानि । तस्स इमाणि एगट्ठियाणि
उग्गम उग्गोवेण मग्गणा य एगट्ठियाणि एयाणि ।
णामं -ठवणा- दविए भावम्मि य उग्गमो होइ ॥ १०० ॥
उग्गम गाहा। व्याख्या- उग्गमो त्ति वा उग्गोवण त्ति वा मग्गणा त्ति वा एगट्ठा। स च उद्गमश्चतुष्प्रकारो नामादिभेदादिति गाथार्थः ॥ १००॥
तत्र नाम-स्थापने क्षुण्णे। द्रव्योद्गम-भावोद्गमौ तु प्रतिपादयन्नाह
.
दव्वम्मि लड्डुगादी भावे तिविहुग्गमो मुणेयव्वो ।
दंसण - णाण - चरित्ते चरित्तुग्गमेणऽत्थ अहिगारो ॥ १०१ ॥
दव्वम्मि गाधा। व्याख्या- द्रव्याद् द्रव्ये द्रव्यस्य चोद्गमो द्रव्योद्गमः । तत्र दृष्टान्तो लड्डुकप्रियः कुमारः, आदिशब्दात् ज्योतिस्तृणाद्युद्गमपरिग्रहः । भावेऽधिकृते विचार्य एतद्विषयो वा त्रिविधः = त्रिप्रकारः, उद्गमो मन्तव्यः = विज्ञेयः, दर्शन- ज्ञान - चारित्रोद्गमः । तत्र चारित्रोद्गमेन अत्राधिकार इति गाथासमासार्थः॥१०१॥
(टि०) १. ०ग्गहणी खं० ॥ २. दहंति जे१ ॥ ३. सरा खं० । झरा जे१ को० ॥ ४. ण पुण बहू० जे१, २ को० वा१ ॥ ५. ०वणा म० जे२ ॥ ६. ०विहोग्ग० भां० जे४ ॥