________________
२६
।। सवृत्तिपिण्डनिर्युक्तिः ॥
अवयवार्थस्तु भाष्यादवसेयः । तत्र द्रव्योद्गमं प्रतिपादयति
जोतिस - तणोसहीणं मेह-रिण-कराण उग्गमो दव्वे । सो पुण 'जत्तो य जया जहा य दव्वुग्गमो वच्चो ॥ १०२ ॥
जोतिस० गाहा । व्याख्या- 'ज्योतिस्तृणौषधीनामित्यत्र ज्योतींषि - आदित्यादीनि, 'मेघरिण-कराणामित्यत्र मेघाः = जलदाः, ऋणं = दानग्रहणम्, कराः भाद्रपदिकादयः, एतेषामुद्गमः द्रव्ये = द्रव्यविषयो वाच्यः, स पुनः यतश्चोदयाद्रेः, यदा - भाद्रपदादौ, यथा च = येन प्रकारेण षड्मासभक्ताधिकग्रहणलक्षणेन द्रव्योद्गमो भवति तथा वाच्या इति गाथार्थः ॥१०२॥
इदानीं लड्डुकोदाहरणं - लड्डुकप्रियो कुमारो सरीरापरिणामे कते ऊहाए विचिंतियं - एतेसिं मोदगाणं कतो उब्भवो ? पुच्छिए तेहिं कहितो समित- -घय- खंडाओ उप्पत्ती । तं कुमारो सोऊण चिंतेति– अहो ! इमेसिं दव्वाणं उग्गमो सुंदरो इमस्स पुण सरीरस्स उप्पत्ती असुती, उक्तं च- मातुं उयं पितुं सुक्कं । तप्पढमताए मातूए उयं जाव आहारेति । एवं एसो आहारो सुई, सो पुण सरीरदोसेण सुई वि होउं उविद्दाति(?उव्विद्धति)। एवं तस्य द्रव्योद्गमं कुर्व्वतो ज्ञान-दर्शन- चारित्राणां उद्गमो जातो यावत् केवलज्ञानमुत्पन्नम्। अमुमेवार्थं अभिधातुकाम आह
वासरे अणुजत्ता अत्थाणी जोग्गकिड्ड काले य। घडगसरावेसु कया उ मोदगा लड्डुगपियस्स ॥ १०३॥ जोग्गाऽजिणे मारुयणिसग्ग तिसमुब्भवो सुतिसमुत्थो । आहारुग्गमचिंता असुइ त्ति दुहा मलप्पभवो ॥ १०४ ॥ तस्सेवं वेरग्गुग्गमेण सम्मत्त - णाण- चरणाणं ।
जुगवं कमुग्गमो वा केवलणाणुग्गमो जाओ ॥ १०५॥
वासघरे अणुजत्ता गाहा । जोगाऽजिणे गाहा । तस्सेवं गाधा । एताओ गयत्थाओ णवरं अणुजत्ता = णिग्गमणं, 'जोग्ग' त्ति गुणणिया, 'तिसमुब्भवो' त्ति कणिक्का - घय खंडा तिण्णि आहारो, देहो दुहत्ति - सुक्क सोणियेहिंतो ॥ १०३ - १०५ ॥
‘चारित्रोद्गमेन अत्राऽर्थाऽधिकारः' इत्युक्तम्, तत्राहारोद्गमस्य तदङ्गतां अभिधित्सयाह— दंसण - णाणप्पभवं चरणं सुद्धेसु तेसु तस्सुद्धी ।
चरणेण कम्मसुद्धी उग्गमसुद्धा चरणसुद्धी ॥१०६॥
(टि०) १. जुत्तो जे१ ॥ २. उद्भवो जि१ ॥ ३. पुच्छिहिं कहिं तं समि० जि० ॥ ४. गुडाओ जि१ ॥ ५. मात्तू उयं जाव तोयं आहारेति जि१ । मातु उ उयं जाव उयमाहारेइ ला० ॥ ६. ०घर आणु० खं० ॥ ७ ० रग्गगमे० जे १ ॥ ८. कम्मावगमो जे१ ॥ ९. सुद्धम्मि तम्मि तस्स० जे२ वा१ ॥ (वि०टि०) समिय
= कणिक्का इति ला० टि० ॥ * उव्विद्धति = उद्विध्यति ॥