________________
२४
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
एमेव सेससु विगाधा णिगदसिद्धा ॥ ९१ ॥
भावेसणा उ तिविहा गवेस- गहणेसणा ये बोद्धव्वा । घासेसणा य कमसो पण्णत्ता वीयरागेहिं ॥ ९२ ॥
भावेसणा तु तिविहा गाहा णिगदसिद्धैव, णवरं गवेसण - गहणेसण - घासेसणातो उवरिं भणिहि त्ति ॥ ९२ ॥ किं कारणं गवेसणादीणमेस चेव कमो त्ति ? अत्राह
अगविट्ठस्स उ गहणं ण होइ ण य अगहियस्स परिभोगो । एसतिगस्स एसा णायव्वा आणुपुव्वी तु ॥ ९३ ॥
अगविट्ठस्स उ गाहा निगदसिद्धैव ॥ ९३ ॥ इदानीं गवेषणा प्रतिपाद्यते । तत्थणामं -ठवणा - दविए भावे य गवेसणा मुणेयव्वा । दव्वंमि कुरंग - गया उग्गमउप्पायणा भावे ॥ ९४ ॥
णामं-ठवणा० गाहा। व्याख्या- नाम-स्थापने पूर्ववत्, जाणगसरीर-भवियसरीरवतिरित्ता दव्वगवेसणा जो जं दव्वं गवेसति सा दव्वगवेसणा। दव्वम्मि कुरंग-गया णगरं खितिपदिट्ठियं । जियसत्तू राया, सुदंसणा देवी, सा य आवण्णसत्ता । मंती पुच्छिया रायाए ममाहिंतो अण्णरायाणो केण अब्भहिया ? तेहिं बुद्धिए चिंतेऊण भणितं - " तुज्झं चित्तसभा णत्थि ” । सा काराविता । देवीए सह पविट्ठो राया। तत्थ य कणगपट्ठा मिया लिहिया। ते दट्टूण देवीए दोहलो जाओ। ते गवेसिऊण रण्णा पुरिसा विसज्जिया। वच्चह, आणेह ते मिए। तेहिं ताण आवासए णाणा पकाराणि सीवण्णिकाणि समियगब्भाणि काऊणं पुंजा कता। ते य कणगपट्ठा तेण जूहपदिणा सद्धिं आगता। सो तं अपुव्वकरणं दद्दूण पडिसेधेति। जे तस्स जूहपतिस्स वयणे सुर्णेति ते तेण समं णियत्ता। जेहिं ण सुतं ते बद्धा। एवं तेण मिगेण तं दव्वं गवेसियं।
एवं इहं पि आयरिएणं किंचि आहारमादि असुद्धं दहूणं पडिसिद्धं असुद्धं ति । अण्णे भांति किंथ एयं ण सुज्झति बहुगाणं संखडीणं कज्जे कयं ? । एवं जे आयरियाणं ण सुणेर्हिति ते संसारे भमेर्हिति। जे सुर्हित ते संसारवोच्छिर्ति करेर्हिति ॥९४॥
एतस्स उवसंहारणत्थं गाहाओ
जियसत्तुदेवि चित्तसभपविसणं कणगपट्ठपासणया । दोहल दुब्बल पुच्छा कहणं आणा य पुरिसाणं ॥ ९५ ॥
(टि०) १. उ खं० जे२ वा१ ॥ २. ०गया णवरं खितिपदिट्टियं णगरं जियसत्तू जि० विना ॥ ३. अइल्लिया जि० जि१ ॥ ४. मंतिऊण ला० ॥ ५. ०ण्णिफलाणि जि१ ।। ६. संदिट्ठा आ० जि० ॥ ७. वयणं जि१ ।। ८. तेहिं समं णियत्तो ला० ॥ (वि०टि० ) * समिय = कणिक्का इति ला० टि० ॥