________________
॥ पूतिदोषनिरूपणम् ॥ पूतिकम्मं गाधा। व्याख्या- 'पूतीकम्मं दुविहं' ति कुथ पूतिभावे (पा०धा० १११८) पूतिकर्म = तादृग्गन्धवच्चारित्रक्रिया 'द्विविधमिति द्विप्रकारं दव्वे भावे य होति णायव्वं। तत्र ‘दव्वम्मि छगणधम्मिय'त्ति अत्रोदाहरणं भविष्यति, भावम्मि य बादरं सुहमं- बादरं पूति सूक्ष्मं च, अनयोश्च स्वरूपं वक्ष्यतीति गाथार्थः॥२६६॥ साम्प्रतं द्रव्यपूतिशब्दार्थनिरूपणायाह
गंधादिगुणसमिद्धं जं दव्वं असुइगंधदव्वजुयं।
पूति त्ति परिहरिजइ तं जाणसु दव्वपूइ ति॥२६७॥ ___गंधादि० गाहा। व्याख्या- गन्धादिगुणसमृद्धमपि सत् यद् द्रव्यमन्यसम्पाद् अशुचिद्रव्यगन्धयुक्तं भवति तत्पूतिरिति कृत्वा परिह्रियते तजानीहि द्रव्यपूतीति गाथार्थः॥२६७॥ उदाहरणमाह
गोटिणिउत्तो धम्मी सभाए आसण्णगोट्ठिभत्ताए।
समिय-सुर-वल्लमीसं अजिण्ण सण्णा महिसिपोहो॥२६८॥ गोढि० गाहा। व्याख्या- 'गोहिणिउत्तो धम्मी सभाए आसण्णगोट्ठिभत्ताए' त्ति एगो धम्मिगो गोट्ठीए सभं सारवेति। अट्ठमि-चाउद्दसीसु उवलेवण-सम्मज्जणं करेति। तेसिमण्णया आसण्णभत्तिगा जाता। तओ धम्मिगो च्छगणं उहारेति। गोसे य तेण, 'समित-सुर-वल्लमीसं अजिण्ण सण्णा महिसिपोहो' त्ति छाणं उहारतेण मंडग-सुर-वल्लमीसखइयस्स कस्सति अजिण्णं जातं। ततो सण्णा वोसिरिया। सा य महिसिपोहेण ढक्किय त्ति गाथार्थः ॥२६८॥ सो य तं ससण्णं च्छगणपोहं घेतूणमागतो। छूढो य कुंडे। ततो
संजायलित्त भत्ते गोट्ठिग गंधो त्ति वल्लचणियाओ। ___ उक्खणिउं अण्णछगणेण लिंपणं दव्वपूई तु॥२६९॥ संजायलित्त गाहा। व्याख्या- संजातेण लित्तं, आणियं भत्तं, उवविठ्ठा गोट्ठिगा जाव पूतिगंधो। ततो “कस्सेस गंधो"त्ति णिरिक्खमाणेहिं दिट्ठाउ वल्ल-चणिगाओ त्ति। तथा चाह- गोट्ठिग गंधो त्ति वल्लचणिगाओ उक्खणिउं अण्णछगणेणं लिंपणं दव्वपूतिं तु – पश्चाद्धं सुगममिति गाथार्थः॥२६९॥ उक्तं द्रव्यपूति। साम्प्रतं भावपूतिमाह
उग्गमकोडीअवयवमित्तेण वि मीसियं सुसुद्धं पि।
सुद्धं पि कुणइ चरणं पूइं तं भावतो पूई॥२७०॥ उग्गम० गाहा। व्याख्या- इह उद्गमकोटीशब्देन अविशोधिकोटी परिगृह्यते, तदवयवमात्रेणाऽपि स्तोकेनाऽपीत्यर्थः मिश्रितं = संयुक्तं सत् सुशुद्धमपि अशुद्धमेव; परलोकानुपकारि यद् अशनादीति गम्यते, तद् भावतः पूतीति योगः। किमित्येतद् ? इति भावयति- शुद्धमपि = निरतिचारमपि सत् (टि०) १. ०णविसिटुं जे२ विना॥२. पूतिं तु खं०॥३. णिजुत्तो खं०॥ ४. किमित्येतदेवमिति जि०। किमित्येतदेव जि१॥ (वि०टि०) *. समित = मण्डक इति ला० टि०॥ .. 'संजायलित्त'त्ति सूचनात् सञ्जातलिप्तायामिति अशुचिमिश्रगोमयोपदिग्धायाम... इति वीर०॥