________________
६६
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
चरणम् =
चारित्रं करोति पूतिं = अतिचारगन्धवदित्यर्थः, तथाहि - तथाविधप्रतिषिद्धाशनादिभोक्तुः सातिचारमेव चारित्रं भवति, अतः कारणे कार्योपचारात् तद् अशनादि भावपूतीति गाथार्थः ॥ २७०॥ कण्ठत एवोद्गमकोटीप्रतिपादनायाह
आहाकम्मुद्देसिय मीसं तह बादरा य पाहुडिया । पूई अज्झोयरओ उग्गमकोडी भवे एसा ॥ २७९॥
आहाकम्म० गाहा। व्याख्या - इह आधाकर्म्म सम्पूर्णमेव, 'उद्देसिक' ग्रहणात् कम्मद्देशिकभेदत्रयं समुद्देशादि गृह्यते, मिश्रग्रहणाच्च पाखण्डिसाधुमिश्रजातं, तथा बादरा च प्राभृतिका अवसणादिरूपा, पूतिग्रहणाच्च भक्तपानपूर्ति तथा अध्यवपूरकग्रहणाच्च अध्यवपूरकोत्तरभेदद्वयं उद्गमकोटी भवेदेषा अनन्तरोपन्यस्तेति गाथार्थः ॥ २७१ ॥ इदानीं भावपूतिमेव भेदतो व्याचिख्यासुराह
बादर सुहुमं भावे उ पूतियं सुहुम उवरि वोच्छामि । उवकरण - भत्तपाणे दुविहं पुण बादरं पूतिं ॥ २७२॥
बादर सुहूमं गाहा । व्याख्या - बादरं = परिस्थूलं सूक्ष्मं तदन्यत् 'भावे' इति भावविषयं पूति । तत्र सूक्ष्मं अल्पवक्तव्यत्वाद् उपरिष्टाद्वक्ष्यामः । बादरमाह - उपकरण - भक्तपानविषयं द्विविधं पुनर्बादरं पूति भवतीति गाथासमासार्थः ॥ २७२ ॥ व्यासार्थं त्वाह
चुल्लुक्खलिया डोवे दव्वीछूढे य मीसगं पूइं ।
डाए लोणे हिंगू संकामण फोडणं धूमे ॥ २७३ ॥
५
चुल्लुक्खलिया गाहा। व्याख्या- 'चुल्लुक्खलिया डोवे 'त्ति चुल्लु (? ल्यु) क्खलिका - डोवेषु आधाकर्म्मिकेषु ‘दव्वीछूढे य'त्ति दर्व्वीक्षेपे च 'मीसगं पूति' ति तं मिश्रमेव पूतीति, एतद् उपकरणपूति। 'डाये’त्यादि डाय-लवण - हिङ्गु - सङ्क्रामण - स्फोटन - धूमेषु भक्तपानपूति ।
तत्र 'चुल्लि'त्ति संघभत्तादिसु कम्मिया चुल्ली कया कम्मियकद्दवमीसा वा; तीए रद्धमण्णं पि पूइ । तत्थ य इमो विही- तं तत्थत्थं ण कप्पति; ओयारियं कप्पति । उक्खलियाए वि एवं चेव, णवरं साधुकज्जम्मि णीणियं ण कप्पति, अत्तट्ठाए णीणियमण्णत्थ वा ठितं कप्पति । डोए वि मेव दंडगघट्टणादीहिं, तेण दिण्णं ण कप्पति, अण्णेण दिण्णं कप्पति । तहा अत्तट्ठियं पि, पूइं ति ण कप्पइ। दव्वीच्छूढं तु आहाकम्मसंसट्ठियं केवलाहाकम्मिगं वा दव्विं अप्पणोच्चए छुहइ एवं पितं मी गं पूइं कम्मियावयवमीसं ण कप्पति, केक्लदव्वीमीसं तु ओयरियाए कप्पति ।
(टि०) १. पूतिग खं० जे२ ॥ २. सुहममुवरि खं० ॥ ३. पूर्ति जि१ ॥ ४. लूणं जे१ को० ॥ ५. ०ति तस्मिन् मिश्र० जि१ ॥ ६. एयं जि० ला० ॥
(वि०टि० ) . चुल्ली = चूलो इति भाषायाम् । उक्खलिका = तपेली इति भाषायाम् । डोव = बृहद्दारुहस्तकः, डोयो इति भाषायाम्। दर्व्वी = लघीयान् दारुहस्तकः, चमची इति भाषायाम् ।