________________
॥ पूतिदोषनिरूपणम् ॥
२
‘डाय’त्ति कम्मियं पत्तसागं संर्जतट्ठा वा छिण्णं अप्पणए आयाणे च्छुभइ, लोणं पि संजयट्ठा यं मंडुत्तुप्पं, हिंगुं पि तिम्मिउं उद्धरियं ति।
संकामणं आहाकम्मम्मि णीणिए तम्मि य अकयकप्पे अप्पणो रंधेति डोएण वा अण्णोण्णसंकमणं ति ।
६७
'फोडणं' ति धूवणं कम्मिएण धूवेइ । 'धूमे' त्ति कंम्मवाघारियधूमेण अप्पणोच्चयं धूमेइ, वाघारेति त्ति गाथासमासार्थः॥२७३ ॥ व्यासार्थस्तु भाष्यादवसेयस्तच्चेदम्
सिज्झतस्सुवकारं दिजंतस्स व करेइ जं दव्वं ।
तं उवगरणं चुल्ली उक्खा दव्वी य डोवाई ॥ २७४॥
सिज्झत० गाहा । व्याख्या- सिध्यतः, ओदनादेरिति गम्यते, उपकारं दीयमानस्य च उपकारं करोति यद् द्रव्यं तदुपकरणं, उपकरोतीति कृत्वा, तत्पुनः 'चुल्लि उक्खा च डोवादी'ति आदिशब्दाद् दर्व्यादिपरिग्रहः इति गाथार्थः॥२७४॥
चुल्ली उक्खा व कम्माई आइमभंगेसु तीसु वि अकप्पं । पडिकुट्टं तत्थत्थं अण्णत्थंगयं अणुण्णायं ॥ २७५॥
चुल्ली० गाहा । व्याख्या- - चुल्ली उक्खा व 'कम्माई 'ति आहाकम्मियाई, एत्थ चत्तारि भंगा- चुल्ली कम्मिया उक्खा वि (१) चुल्ली ण उक्खा (२) उक्खा ण चुल्ली (३) ण उक्खा ण चुल्ली (४) त्ति । अत्राद्यभङ्गेषु त्रिष्वपि अकल्प्यम्, ओदनादीति गम्यते, तच्च प्रतिक्रुष्टं तत्रस्थं = चुल्ल्यादिस्थं अन्यत्र गतं = चुल्ल्यादेरपनीतं सत् अनुज्ञातमिति गाथार्थः॥ २७५॥
कम्मियकद्दममिस्सा चुल्ली उक्खा व फड्डगजुया उ। उवगरणपूइमेयं डोए गंडे व एगयरे ।। २७६ ।
=
कम्मिय० गाहा । व्याख्या- आधाकर्म्मकर्द्दममिश्रा चुल्ली कियानपि आधाकर्म्मकर्द्दमः कियानपि शुद्ध इत्येवं निर्मिता उक्खा वा 'फडकयुक्ते 'ति आधाकर्म्मकर्द्दमफड्डुकेन उपकरणपूत्येतत्, आधाकर्म्ममिश्रभावात्। अत्राऽपि विधिः पूर्ववत् । तथा डोवे गण्डे वा एकतरस्मिन् उपकरणपूत्येव। अत्र डोवशब्देन स्थालकं गंडस्तु तद्दण्ड एवेति पूतिर्डोव इति गाथार्थः ॥ २७६॥
(टि०) १. ०जयट्ठया च्छिण्णं ला० ॥ २. कयमुत्तप्पं ला० ॥ ३. ०गुं विमिसुद्धरियं जि१ । ०गुं पि तिम्मि पुद्दरियं जि० ॥ ४. असुद्धं जे१ को० ॥ ५. ०त्थकयं जे१ को० ॥
(वि०टि०) आयाणे = तप्ततक्रादौ भोजने इति ला० टि० ॥ * सिद्धयत ओदनादेशुल्ल्यादिकं उपकारं करोति तथा तस्यैव ओदनस्य दीयमानस्य दर्व्यादिकं उपकारं करोति तस्मात् तच्छुल्ल्यादिकं दर्व्यादिकं च 'उपकरणम्' इत्युच्यते इत्याशयः ॥ 8. टीकाकारस्य पार्श्वस्य मूलग्रन्थे 'दव्वी' इति पदं न भवेद् इत्यस्माकमाभाति ॥ 7. तथा डोवे गण्डे वा एकतरस्मिन् आधाकर्मिके सति उपकरणपूत्येव इति वाक्ययोजना ॥