________________
३४
॥ सवृत्तिपिण्डनियुक्तिः ॥
संवासो उ पसिद्धो अणुमोयण कम्मभोइयपसंसा।
एतेसिमुदाहरणा एते उ कमेण नायव्वा॥१३९॥ संवासो तु गाहा। व्याख्या- संवासस्तु प्रसिद्धो वर्त्तते, आधाकर्मभोक्तृभिः सह वास इत्यर्थः, अनुमोदना कर्मभोक्तप्रशंसा, यथा- “शोभना एत" इति। एतेषां चतुर्णामपि उदाहरणानि एतानि वक्ष्यमाणलक्षणानि क्रमेण = परिपाट्या ज्ञातव्यानीति गाथार्थः ॥१३९॥
पडिसेवणाए तेणा पडिसुणणाए य रायपुत्तो उ।
संवासंमि य पल्ली अणुमोयण रायदुट्ठो य॥१४०॥ पडिसेवणाए गाधा। अक्षरार्थः सुगमः। भावार्थः कथानकेभ्योऽवसेयः। तानि च अमूनि- तत्थ पडिसेवणाए कथमात्मीकरोति ? जहा चोरेहिं गावीओ गहेऊण णिक्कुढाओ काऊणं सभूमीए आगय त्ति काउं गोणिं मारेतुं पयंति। तेहिं य समं अण्णे पहिगा अंतरा मिलिया। अण्णे पच्चमाणे आगता अण्णे खज्जमाणे य। ते सव्वे मिलिया खायंति। अण्णे णिव्विसियामो त्ति परिवेसंति। अण्णे एवमेव अच्छंति। कुढिएहिं आगंतुं वीसत्था सव्वे गहिता। पहिया भणंति- “अम्हे ण चोरा'। तहवि ण मुंचंति। एवं जे गेहंति भुंजंति य ते ताए लग्गति। जे वि परिवेसंति भायणाणि वा धरेंति ते वि लगंति ॥१४०॥ अमुमेवार्थमुपसंहरन्नाह
गोणीहरण सभूमी णेऊणं गोणिओ पहे भक्खे। निव्विसिया परिवेसण ठियावि ते कविया घेत्थे॥१४१॥ जे वि य परिवेसंति भायाणाणि धरेंति य।
ते वि बज्झंति तिव्वेण कम्मुणा किमु भोइणो॥१४२॥ गोणीहरण गाहा। जे वि (य) परिवेसंति गाहा। एतद् द्वयमपि उक्तार्थमेव, णवरं णिव्विसिता = निवृत्ता, कूविया = कूढिया॥१४१-१४२॥
पडिसुणणाए जहा- एगो रायपुत्तो पितरं मारेउकामो भडे भिंदति। तत्थ केहिं वि पडिस्सुतं- “वयं सहायगा मारेमो'। अण्णेहिं भणितो- “एवं करेहि"। अण्णे तुसिणीया जाता। अण्णेहिं रण्णो सिटुं। ते सव्वे रण्णा माराविया। जेहिं पडिसेहितो सो ते णवरि मुक्का। एवं लोगुत्तरे वि जे भुंजंति ते लग्गा। जे वि आहाकम्मगहणपत्थियं लाभ त्ति भणंति ते वि बद्धा, सुलद्धं वा भणंति वा धारेंति वा तुमं गेण्हिउँ भुजह ते वि बझंति। पडिसेहमाणा मुच्वंति। अमुमेवार्थमुपसंहरन्नाह(टि०) १. एतेसिं चउण्हंपी आहरण कमेण खं०॥ २. एए जे१॥ उ खं० जे२॥ ३. जहा चोरेत्ति जहा जि१॥ ४. तेवि मिलि० जि०॥ ५. भोयणाणि जि१॥ ६. घेत्थो भां० जे४॥ ७. पडिसेवंति जे१ को० ॥ ८. ०त्थण्णेहिं वि ला०॥ ९. मारिता ला० जि१॥ १०. डिसोहिओ जि१॥ ११. लाभाएत्ति जि१ ला०॥ १२. वा करेंति जि०। जि१ प्रतौ इदं पदं नास्ति॥ १३. भंज वा ते वि जि०॥ (वि० टि०)..निर्विंशकाः = उपभोक्तार इति मलय०। निर्व्यसता = गोभक्षणनिवृत्ताः इति वीरः॥