________________
९८
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
अवि य हु बत्तीसाए दिण्णेहिं तवेगमोयगो न भवे । अप्पवयं बहुआयं जदि जाणसि देहि तो मज्झं ॥ ४०६ ॥ लाभिय णितो पुट्ठो किं लद्धं नत्थि पेच्छिमो दाए । इयरो वि आह णाहं देमि त्ति सहोढ चोरत्तं ॥ ४०७ ।। गेण्हण कड्डण ववहार पच्छकडुड्डाह तह य निव्विसंए । अपभुंमि भवे दोसा पभुम्मि दिण्णे ततो गहणं ॥ ४०८ ॥
बत्तीस गाहा । अवि य हु गाहा । लाभिय गाहा । गेण्हण गाहा । आसामर्थः कथानकादवसेयस्तच्चेदम्- खिइपइट्ठिए नगरे माणिभद्दपमुहबत्तीसजुवाणएहिं कयं गोट्ठिभत्तं, ते य तत्थेगं रक्खवालं ठाऊण गया ण्हाणणिमित्तं । एत्थंतरम्मि भिक्खट्ठा समागओ साहू अइच्छाविओ य तेण । तओ साहुणा भणियं – “परसंतिएण पुण्णं ण तरसि काउं ति पच्चाह । किं च बत्तीसाए मोयगेहिं दिण्णेहिं तव एगो चेव परिचत्तो हवति तासामण्णदव्वेण अप्पवएणं बहुपुण्णहेउणा कुणसु मोयगदाणेण धम्मं ।” तओ इमं सोऊण भरियं से भायणं मोयगाणं पडिलाहिउ णियत्तंतो पुच्छिओ सम्मुहावडियमाणिभद्दाईहिं—– “भयवं ! किं ते लद्धं ?”। तेण वि संलत्तं - "ण किंचि ।” तओ बला पुलोइयं तेहिं, दिट्ठ मोयगभरियं से भायणं । पुच्छिओ णेहिं रक्खवालो, तेण वि संलत्तं- "णाहं देमि" । तओ सलोत्तचोरो त्ति भणतेहिं गहिओ साहू, आयड्ढिऊण पच्छाकडो, णीओ ववहारत्थाणं । पुच्छिउ य कारणिएहिं, जहट्ठियं साहियं सव्वं, तेहिं मंतियं "समुज्जुओ एस साहु” त्ति । भणिओ य - “ मा पुणो एवं काहिसि णिव्विसएण गंतव्वं " ति । मुक्को । अप्रभुसकाशात् ग्रहणे सति एवं आत्मविराधनादयो दोषा सम्भवन्ति, अतः प्रभुणा दत्तं ग्राह्यमिति गाथाचतुष्टयार्थः॥४०५-४०८ ॥ अस्यैव शेषभेदातिदेशमाह
एमेव य 'जंतम्मि वि संखडि खीरे य आवणाईसु । सामण्णं पडिकुट्टं कप्पड़ घेत्तुं अणुण्णायं ॥ ४०९॥
एमेव गाहा । व्याख्या - एवमेव यथा लड्डुकविषयं तथा यन्त्र - चोल्लक- सङ्खडी - क्षीराऽऽपणादिविषयं द्रष्टव्यम् । सामान्यानिसृष्टं प्रतिषिद्धं अनुज्ञातं तु कल्पते ग्रहीतुमिति गाथार्थः ॥ ४०९ ॥ "चोल्ल त्ति दारमहुणा बहुवत्तव्वं ति तं कयं पच्छा।
as गुरू सो पुण सामियहत्थीण विण्णेओ ॥ ४१० ॥ साधारणानिसृष्टमुक्तम्। चोल्लकानिसृष्टमाह
(टि०) १. तमेग० जे१ को० ॥ २. ०सओ जे१ ॥ ३. करेऊण जि० ॥ ४. पुलोयंतेहिं ला० ॥ ५. जंत चोल्लग संख० जे२ ॥ ६. इयं गाथा लघुवृत्त्यादर्शेषु न दृश्यते ॥
(वि०टि० ) . अइच्छाविओ = अदित्सापित इत्यर्थः ॥