________________
॥ अनिसृष्टदोषनिरूपणम् ॥ छिण्णमछिण्णो दुविहो होइ अच्छिण्णो णिसट्टमणिसट्ठो।
छिण्णंमि चोल्लगंमी कप्पइ घेत्तुं णिसट्टे य॥४११॥ छिण्णमछिण्णं गाहा। व्याख्या- स चोल्लको द्विविधः छिन्नाऽछिन्नभेदात्, नियतपरिमाणः छिन्नस्तद्विपरीतस्त्वछिन्नः। तत्र योऽसावच्छिन्नः स द्विधा निसृष्टोऽनिसृष्टश्च। तत्र छिन्नचोल्लकविषयं कल्पते ग्रहीतुमछिन्ने पुनर्निसृष्टे कल्पत इति गाथार्थः॥४११॥ अमुमेवार्थं किञ्चिद् विशेषेणाह
छिण्णो दिट्ठमदिट्ठो जो य णिसट्ठो स छिण्णऽछिण्णो वा।
सो कप्पइ इयरो उ ण अदिट्ठसिटे बहुविणासो॥४१२॥ छिण्णो गाहा। व्याख्या- छिन्नो दृष्टश्चादृष्टश्च कल्पते यश्च निसृष्टः सछिन्नोऽछिन्नो वा कल्पते, इतरस्तु योऽछिन्नो यश्चानिसृष्टः स न कल्पते, किं निमित्तं ? यतोऽदृष्टे गृहीते पश्चात् कथिते विनाशादिबहुविधदोषसम्भवादिति गाथार्थः॥४१२॥ अपवादमाह___अणिसट्ठमणुण्णायं कप्पड़ घेत्तुं तहेव अद्दिष्टं।
जड्डस्स वाऽणिसटु ण कप्पई कप्पइ अदिटुं॥४१३॥ अणिसट्ट० गाहा। व्याख्या- अनिसृष्टं यदि इयन्तैरनुज्ञातं कल्पते ग्रहीतुं तथैवादृष्टं यत्र कथनसम्भवो न स्यात्, चोल्लकानिसृष्टमुक्तम्। जड्डानिसृष्टं तु गाथापश्चार्द्धनाह- जड्डो = हस्ती, तस्य (अ)निसृष्टं न कल्पते, मेण्ठनिसृष्टं तु जड्डेनाऽदृष्टं कल्पत इति गाथार्थः॥४१३॥ अत्र दोषानाह
णिवपिंडो गयभत्तं गहणादी अंतराइयमदिण्णं।
डुंबस्स संतिए वि हु अभिक्ख वसहीए फेडणया॥४१४॥दारं॥ __णिव० गाहा। व्याख्या- नृपपिण्डो, गजभक्तं, हस्तिग्रहणादि, अन्तरायिकमदत्तादानं चेति। डोम्बः = मेण्ठस्तदीयेऽपि गृहीते गजेन दृष्टे अभीक्ष्णं वसत्यपनयनादयो दोषा इति गाथार्थः॥४१४॥ उक्तमनिसृष्टद्वारम्। अधुनाऽध्यवपूरकद्वारमाह__ अज्झोयरओ तिविहो जावंतिय सघरमीसपासंडे।
मूलंमि य पुव्वकते ओतरई तिण्ह अट्ठाए॥४१५॥ अज्झोयरओ गाहा। व्याख्या- अध्यवपूरकः स्वार्थमूलाद्रहणप्रक्षेपलक्षणस्त्रिविधः - यावदन्तिकाध्यवपूरकः, स्वगृहमिश्राध्यवपूरकः, साधुविषय इति भावः, पाखण्डाध्यवपूरकश्च। मूले आद्रहणादिलक्षणे पूर्वकृते 'ओइ(?य)रईत्ति तन्दुलादि प्रक्षिपति त्रयाणामायेति गाथार्थः॥४१५॥
(टि०) १. ०ण्णं जे१ विना। २. विहं खं० जे२॥ ३. च्छिण्णं जे२॥४. ०सटुंजे२॥५. सट्टो विजे१॥६. अछिण्ण छिण्णो जे२ जे४ भां० ॥ ७. य जे१ को० विना।। ८. अदिट्ठदिट्ठोवणुण्णाओ जे१,२ को०॥९. संतिओ जे४ भां० विना॥ (विटि०).. कौटुम्बिकेन दृष्टश्चादृष्टश्च इति भावः॥ *. मिण्ठेन स्वलभ्यं भक्तं दीयमानं गजेनादृष्टं कल्पते इति भावः॥