________________
॥ औद्देशिकदोषनिरूपणम् ॥
६३
अत्र चायं विधिः- संदिस्संतं जो सुणति साधू उद्देसुद्देसियं पडुच्च ण उकड कम्माई, किम् ? कप्पते तस्स तदैव दोषाभावात् । शेषाणां को दोषः ? इत्याह च- 'सेसए ठवण' त्ति शेषाणां स्थापनादोषः । सो य साधू णिग्गतो अण्णेसिं साहइ - " मा तत्थ वच्चह' त्ति । अमुमेवार्थमधिकृत्याहसंकलियसाहणं वा करेंति = अण्णोण्णसंघाडगकहणं वा, 'वा' सद्दो बहुप्पमाणेसु एगस्स अच्छणं वा “अमुगे गिहे अणेसण” त्ति, इमा मेरा = इयमत्र मर्यादेति गाथार्थः ॥ २५९॥ संघाडगाइ अकहियाइ पविद्वाणं तु इमो जाणणोवातो
मा एयं देह इमं पुट्ठे सिट्ठमि तं परिहरन्ति ।
जं दिण्णं तं दिण्णं मा संपति देहि गेण्हंति ॥ २६० ॥ दारं ॥
मा एयं गाहा। व्याख्या– कोइ साधू भिक्खट्ठा पविट्ठो ताहे एगा अयाणंती अण्णतो दाउमादत्ता । अण्णाए भणितं - " मा एयं; देह इमं । ” ततो पुच्छति - "किमेयं ?" ति । सा भणति - " एयं चेव आदिट्ठ” ति । इयं णाऊण परिहरति । तथा चाह - पुट्ठे सिट्ठम्मि तं परिहरति । अहवा "जं दिण्णं तं दिणं मा संपदि देहि", गिण्हंति अत्तट्ठिय त्ति काउं अकोपप्रतिषेधे च सतीति गाथार्थः ॥२६०॥ एवं उद्देसुद्देसियं भणितं । साम्प्रतं कृतसम्भवं तत्स्वरूपं चोपदर्शयन्नाह—
रसभायणहेउं वा मा कुच्छिहीइ सुहं व दाहोमि । दहिमादी आयत्तीकरेइ कूरं कडं एयं ॥ २६९ ॥
रसभायण० गाहा। व्याख्या- रसः दध्यादिः, तद्भाजननिमित्तं वा मा वा कुच्छिहिति अच्छंतगं सुहं व दाहामि उल्लियं ति, एवं दहिमादी आयत्तीकरेइ कूरं, दहिकूरमित्यर्थः, कडं एयं ति गाथार्थः ॥ २६९॥ तथा
मा काहिंति अवण्णं परिकट्टलियं व दिज्जइ सुहं तु ।
विगडेण फाणिएण व णिद्धेण समं तु वट्टेति ॥ २६२ ॥ दारं ॥
मा काहिंति गाहा। व्याख्या- मा काहिंति अवण्णं भिक्खयरा, परिकट्टलियं व दिज्जति सुहं तु कडं संतं अतः वियडेण देसं पडुच्च फाणितेण व = कक्कबेणं वा णिद्धेण = उल्लेण समं तु वर्हेति (टि०) १. तत्र जि१॥ २. ०गाऽकहिया प० जि० । ०गादि अकहिय प० जि१ ॥ ३. अण्णे उदा० ला० ॥ ४. वा कुच्छिंही मा सु० जे४ भां० विना ॥ ५. ०हामो जे२ ॥ ६. ०यत्तं करे० जे१ को० विना । ७. आपत्तगं जि१ ॥ (वि०टि० ) . मलयगिरिसूरिमतेन 'असुर' इति मूलपाठः स्यात् । तथा च तट्टिका - स च निर्गतः सन्नन्येभ्यः साधुभ्यो निवेदयति, तथा चाह— 'संकलिए 'त्यादि 'अश्रुते' शेषसाधुभिरनाकर्णिते इयं पूर्वपुरुषाचीर्णा मर्यादा, यदुत सङ्कलिकया एकः सङ्घाटकोऽन्यस्मै कथयति सोऽप्यन्यस्मायित्येवंरूपया 'साहणं' कथनं करोति, वाशब्दो यदि साधवो बहुप्रमाणास्तदैकस्यावस्थानमिति सूचनार्थः, स सर्वेभ्यो निवेदयति, यथा माऽस्मिन् गृहे व्राजिषुः, अनेषणा वर्त्तत इति .. मलय० । *. अच्छंतगं स्थापतिम् ॥ 8. आयत्तीकरेइ = आयत्तीकरोति, मिश्रीकरोतीत्यर्थः ॥ 7. परिकट्टलियं = एकत्र पिण्डीकृतम्॥ D. कक्कबेणं = इक्षुरसविकारेण ॥ )
=