________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ देह गाहा। व्याख्या- देह इमं मधुखीरादि मा सेसं लड्डुगादि एयं दव्वतो छिण्णं ति, अंतो = अभिंतरे बाहिरगतं व एगतरं ति खेत्तओ, कालओ जाव अमुग त्ति वेलं – प्रहरत्रयं यावत् अमुगं वेलं व आरब्भ- प्रहरद्वयादारभ्य इति कालतः, एतेष्वेव भाव इति भावच्छिण्णं धारितं, नियत्ते भावे कप्पइ त्ति गाथार्थः॥२५६॥ अत्रैव कल्पनीयादिविधिं प्रतिपादयन्नाह
दव्वादीछिण्णं पि हु जइ भणई आरतो वि मा देह।
तो कप्पइ छिण्णं पि ह अच्छिण्ण कडं परिहरंति॥२५७॥ दव्वादी० गाहा। व्याख्या- दव्वादीछिण्णं पि हु उद्देसियं जइ भणति तस्सामी आरतो वि अवधीकयकालातो “मा देहि" त्ति तो कप्पति अत्तट्टितं ति काउं अकोपप्रतिषेधे सति। 'छिण्णं पि हु अछिन्न कडं परिहरंति - अच्छिण्णमपि कृतं आरम्भ इति कृत्वा प्रथमतया अपि परिहरन्तीति गाथार्थः॥२५७॥ तथा
अमुगाणं ति व दिजउ अमुगाणं म त्ति एत्थ उ विभासा।
जत्थ जतीण विसिट्ठो निद्देसो तं परिहरेजा॥२५८॥ अमुगाणं ति व गाहा। व्याख्या- अमुगाणं ति व दिजउ अमुगाणं मे त्ति एत्थ उ विभासायदि स्वामी वक्ति- “चरकादीनामेव दीयतां मा अन्येषामि" ति अकोपप्रतिषेधे कल्पते। अथ सामान्येन “पाखण्डादीनां दीयतां मा गृहस्थानामि"ति न कल्पते; एवं विभाषा कार्या। अत एवाह- जत्थ जतीण विसिट्ठो णिद्देसो तं परिहरेजा, जहा- पासंडीणं, णिग्गंथाणं साधूणं व त्ति गाथार्थः॥२५८॥ अधुना परिज्ञानोपायं विधिशेषं च प्रतिपादयन्नाह
संदिस्संतं जो सुणइ कप्पए तस्स सेसए ठवणा।
संकलियसाहणं वा करेंति अमुगे इमा मेरा॥२५९॥ संदिस्संतं गाहा। व्याख्या- संदिस्संतं “एयमेवं देहि" त्ति “एयं वा देहि इमं वा; मा एतमि" त्यादेरप्युपलक्षणम्। (टि०) १. ०णते खं०॥ २. ण ला० जि१॥ ३. हु जे१ को०॥ ४. ठवियं खं०॥ ५. असुए खं० जे२ भां०॥ (वि०टि०) ...... ननु कौदेशिकाऽन्त्यभेदत्रयस्य का वार्तेत्याह- छिन्नं पूर्वोक्तार्थम्, अपिहुशब्दः समुच्चयार्थो भिन्नक्रमश्च तथा 'अछिन्न'त्ति विभक्तिलोपादछिन्नं अपिहुः, पूर्वोक्तार्थापिहुरत्र योजितः, ‘कडं'ति लड्डुकादितया क्रियते स्म कृतं = कम्मौद्देशिकं, तस्याऽप्यन्त्यभेदत्रयं ग्राह्यं, परिहरन्ति = दानपरिणामापगमादात्मार्थीकृतमपि न गृह्णन्ति साधवोऽविशुद्धकोटित्वात्.... इति वीर०॥
मलयगिरिसूरिणा 'छिण्णं पि हु' इति शब्दाः 'तो कप्पई' इति शब्देन सह योजिता इति अस्माकम् आभाति। तथा च तट्टीका ... भणति- यथा मा इत ऊर्ध्वं कस्मायपि देहीति, यथा प्रहरद्वयं यावत्पूर्वं किञ्चिद्दातुं निरोपितं, ततो दानपरिणामाभावादगेव निषेधति- ‘मा इत ऊर्ध्वं दद्यादिति तदा तच्छिन्नमपि कल्पते, तस्य सम्प्रत्यात्मीयसत्ताकीकृतत्वात्, यत्पुनरच्छिन्नकृतमच्छिन्नम्- अनिर्धारितं कृतं वर्तते तत्परिहरन्ति, अकल्प्यत्वात्... मलय०॥