________________
॥ औद्देशिकदोषनिरूपणम् ॥
६१
उद्देसियं गाहा। व्याख्या - उद्देसियाईण सरूवं भण्णिहीति । एवं कडे य कम्मे एक्क्के चउव्विहो भेदो त्ति, तत्थ कूरं दहिमातीहिं मीसियं ति कडं, कम्मं पुण गुलादि तावेउं मोदगबंधणं ति गाथार्थः॥२५२॥ इदानीमुद्देशादिस्वरूपमाह
जावंतियमुद्देसं पासंडीणं भवे समुद्देसं ।
समणाणं आदेसं निग्गंथाणं समाएसं ॥ २५३ ॥
जावंतिय० गाहा। व्याख्या - “ जावंतो केइ आगच्छिस्संति तेसिं दाहामो” त्ति एयं तु उद्देसियं । पासंडीणं = "चरगादीणमेव दाहामो "त्ति एयं तु भवे समुद्देसं । समणाणं = “णिग्गंथ - सक्क-तावसगेरूअ-आजीवगाण दाहामो" त्ति आदेसं । निग्गंथाणं = “साहूणमेव दाहामो "त्ति एयं समाएसमिति गाथार्थः॥२५३॥ इदानीं तस्स चेव कप्पाकप्पविहिं भणामि
छिणमच्छिणं दुविहं दव्वे खेत्ते य काले भावे य । निप्फादियनिप्फण्णं णायव्वं जं जहिं कमति ॥ २५४ ॥
छिण्णमच्छिण्णं गाहा। व्याख्या - तं पुण उद्देसुद्देसिगादि दुहा भवति - छिण्णमच्छिण्णं च; द्रव्यादिविभक्तं छिन्नम्, इतरदछिन्नमिति; आह च- दव्वे खेत्ते काल - भावे य । एवं कृते कर्म्मणि च योज्यम्। इदं च ‘णिप्फादियणिप्फण्णं' निष्पादितेन प्रासुकखण्डोदकादिना निष्पन्नं मोदकबन्धनवत्, अनेन कर्म्मोद्देशिकमपि सूचितम्, अत्र ज्ञातव्यं गीतार्थेन यद् यत्र क्रामतीति गाथासमुदायार्थः॥ २५४॥ अवयवार्थं तु वक्ष्यति । तत्र द्रव्याद्यछिन्नमाह
भुत्व्वरियं खलु संखडीए तद्दिवसमण्णदिवसे वा ।
अंतो बहिं व सव्वं सव्वदिणं देह अच्छिण्णं ।। २५५ ॥
भुत्तुव्वरियं गाहा । व्याख्या- भुत्तुव्वरियं खलु संखडीए- केणइ संखडी कता । तेण पभूतमुवक्खडावियं तं च भुत्तुव्वरियं पासिय तद्दिवसमण्णदिवसे वा सामी भणति - "अंतो बहिं च सव्वं सव्वदिणं देह अच्छिण्णं ।" 'सव्वं ति दव्वतो अछिण्णं, 'अंतो बहिं व'त्ति खेत्तओ, 'सव्वदिणं' ति कालओ, 'देह'त्ति जाव भावो ण णियत्तइ त्ति भावतो अच्छिन्नमेतदिति गाथार्थः ॥ २५५॥ अधुना छिन्नमुच्यते
देह इमं मा सेसं अंतो बाहिरगतं व एगयरं ।
जाव अमुग ति वेला अमुगं वेलं व आरब्भ ।। २५६ ।।
(टि०) १. भत्तु० खं० जे१,२ ॥ २. ०वसं खं० को० जे१ ॥
(वि०टि० ) . ...तथा निष्पादितनिष्पन्नमिति निष्पादितेन- गृहिणा स्वार्थं कृतेन निष्पन्नं यत् करम्बादि मोदकादि वा तन्निष्पादितनिष्पन्नमित्युच्यते, ततो यन्निष्पादितनिष्पन्नं यत्र कृते कर्मणि वा क्रामति = घटते, यथा यदि करम्बादि तर्हि कृते अथ मोदकादि तर्हि कर्मणि तत्प्रत्येकमौद्देशिकादिभेदभिन्नं छिन्नमच्छिन्नं चेत्यादिना प्रकारेणाष्टधा ज्ञातव्यम् । इति मलय० ॥