________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
=
पंचवि० गाहा । व्याख्या- पंचविधा विसया सद्दादयो तेर्हितो जं सोक्खं तस्स खणीभूतातो आगरभूयाओ जाओ बहूओ ताहिं समहिकं = समग्गं गृहं तं तु, किम् ? ण गणयति = न रागतो निरीक्षत इत्यर्थः, गोणिवच्छो सरूवकहणं न त्वौत्पातिकः मुच्छिओ = अज्झोववण्णो गढिओ नितरां गवत्तम्मि तदन्यपरिहारेण तदेव जानातीति शेषः ।
६०
एवं साधू विधम्मुच्छितो चरणे य गढितो = अच्छंतोवउत्तो सूत्रोक्ते विधौ वर्त्तमानः न विषयेषु रागं याति एषणां च जानातीति । आह च
=
गमणागमणुक्खेवे भासिय सोयादिइंदियाजुत्तो ।
एसणमणेसणं वा तह जाणइ तम्मणो समणो ॥ २४९ ॥
गमणा० गाहा। व्याख्या - गमणागमणे अगारीए उक्खेवे भंडगादीण भासिए " एयं देहि मा एतमि" त्यादौ श्रोत्रादिभिरिन्द्रियैरुपयुक्तः एसणमणेसणं वा तह जाणति तम्मणो = उवयोगमणो साधु त्ति गाथाद्वयार्थः॥२४८-२४९॥
उक्तमोघौद्देशिकम्। अधुना विभागौद्देशिकमुच्यते । तस्य सम्भवप्रदर्शनायाह—
महतीए संखडीए उव्वरियं कूर - वंजणादीयं ।
पउरं दट्टूण गिही भणइ इमं देहि पुण्णट्ठा ॥२५०॥
महतीते गाहा । व्याख्या- महतीते = बाहडाए संखडीए भोयणलक्खणाए उव्वरियं कूरवंजणादीयं, ततो तं पउरं दट्ठूण गिही भणति, किम् ? “ इमं देहि पुण्णट्ठ” त्ति गाथार्थः॥२५०॥ तं च कताई तहेव दिज्जति कताई अण्णहा काउं । अतो
तत्थ विभागद्देसिगमेवं संभवइ पुव्वमुद्दिनं ।
सीसगणहियट्ठाए तं चेव विभागओ भणइ ॥ २५९ ॥
=
तत्थ गाहा। व्याख्या— तत्थ कूर वंजणादौ विभागुद्देसियमेवं संभवइ त्ति, पुव्वमुद्दिट्टं आहाकम्माणंतरं एत्थ वा ओघुद्देसाणंतरं सीसगणहियट्ठाए तं चेव विभागतो भणति गंत्थकारो त्ति गाथार्थः॥२५१॥
इदं च 'उद्देस कडे कम्मे एक्वेक्वे चउव्विहो भेदो' (गा०२४९) त्ति भणितं तदेवौघतो व्याचिख्यासुराह
उद्देसियं समुद्देसियं च आदेसियं समादेसं ।
५
एवं कडे य कम्मे एक्वेक्वे चउव्विहो भेदो ॥ २५२ ॥
(टि०) १. तत् किम् जि० ला० ॥ २. देह खं० जे२ ॥ ३. ०मेयं भां० जे१ को० ॥ ४. सत्थकारो जि१ ।। ५. चउक्कओ भां० जे४ ॥
(वि०टि०) उव्वरियं = शेषीभूतमित्यर्थः ॥ * एवम् = 'महतीते' (गा०२५०) इत्यादिगाथोक्तप्रकारेण इति वीर० ॥