________________
॥ विद्या-मन्त्रपिण्डनिरूपणम् ॥
१२७ गाथार्थः॥५२४॥ तत्स्वरूपमाह
सो एसो जस्स गुणा वियरंति अवारिया दसदिसासु।
इहरा कहासु सुणिमो पच्चक्खं अज दिट्ठो सि॥५२५॥ सो एसो गाहा। व्याख्या- स एष यस्य गुणा विचरन्त्यनिवारिता दशसु दिक्षु इतरथा कथासु श्रुणुमः प्रत्यक्षमध दृष्टोऽसीति गाथार्थः॥५२५॥ पश्चात्संस्तवमाह
गुणसंथवेण पच्छा संतासंतेण जो थुणेजाहि।
दातारं दिण्णंमी सो पच्छासंथवो होदि॥५२६॥ गुण० गाहा। व्याख्या- गुणसंस्तवेन दानात् पश्चात् सताऽसता वा यः स्तुयाद्दातारं दत्ते दाने स पश्चात्संस्तवो भवतीति गाथार्थः॥५२६॥ तद्रूपमाह
विमलीकयऽम्ह चक्खू जहत्थओ वियरिया गुणा तुम्भं।
आसि पुरा मे संका संपइ निस्संकियं जायं ॥५२७॥ दारं॥ विमली० गाहा। व्याख्या-विमलीकृते अस्मच्चक्षुषी यथार्थतो विचरिता गुणास्तव आसीत् पुरा मम शङ्का साम्प्रतं निःशङ्कितं जातमिति गाथार्थः॥५२७॥ अत्राऽपि भद्रक-प्रान्तादयो दोषा द्रष्टव्या इति । प्रतिपादितः संस्तवपिण्डः। अधुना विद्या-मन्त्रपिण्डद्वयमाह
विजा-मंतपरूवण विजाए भिक्खुवासओ होइ।
मंतंमि सीसवेदण तत्थ मुरुंडेण दिटुंतो॥५२८॥ विजा-मंत० गाहा। व्याख्या- विद्या-मन्त्रयोः प्ररूपणम् = स्वरूपान्वाख्यानं, कर्त्तव्यमिति शेषः, तच्चेदम्-प्रज्ञप्त्यादिदेवताधिष्ठिता विद्या, नागराजादिदेवाधिष्ठितस्तु मन्त्रो, अथवा ससाधना विद्या साधनरहितस्तु मन्त्र इति। उक्तं च
___ "इत्थी विजाभिहिता पुरिसो मंतो त्ति तव्विसेसोयं।
विज्जा ससाहणा वा साहणरहिओ य मंतो ति॥१॥ ( ) 'विद्यायां भिक्षूपासको भवति, उदाहरणमिति शेषः, मन्त्रे शिरोवेदना तत्र = तस्यां शिरोवेदनायां मुरुण्डराजेन दृष्टान्त इति गाथाक्षरार्थः॥५२८॥ भावार्थस्तु कथानकाभ्यामवसेयः, तत्र विद्याकथानकं तावदाह
परिपिंडितमुल्लावो अतिपंतो भिक्खुवासगो दावे। जइ इच्छह तो जाणह मं घय-गुल-वत्थाणि दावेमि॥५२९॥
गंतुं विजामंतण किं देमि ? घयं गुलं व वत्थादी। (टि०) १. साओ जे१॥ २. ०ण्णंमि उ सो खं० ॥१॥ ३. णे खं० ॥१॥ ४. विरचिता ला०॥ ५. ०पाख्या० जि१॥ ६. विद्यापिण्डे जि१॥ ७. ०कादवसे० ला०॥ ८. ०ह जाण अहं घय० जे४ भां० जे२॥ ९. च जे४ भां०॥ १०. मि खं० जे४ भां०॥