________________
१३१
॥ मूलकर्मपिण्डनिरूपणम् ॥ कर्म मूलकर्मेति। तदुदाहरणायाह
अद्धिति पुच्छा आसण्णविवाहो भिण्णकण्णसाहणया।
आयमण-पियण-ओसह अक्खय जज्जीव अधिकरणं॥५४३॥ अद्धिति गाहा। व्याख्या- एगो साहू भिक्खं हिंडंतो पत्तो दाणसड्डियाए घरं। दिट्ठा य सा अट्टदुहट्टोवगया। अद्धितिं कुणमाणी पुच्छियाणेण– “किमद्धिज्ञ कुणसि ?" तीए भणितं
"जो य ण दुक्खं पत्तो, जो य ण दुक्खस्स णिग्गहसमत्थो।
जो य ण दुहिए दुहिओ, कह तस्स कहिजए दुक्खं।" ततो साहुणा भणितं__ “अहयं दुहिए दुक्खं पत्तो, अहयं दुक्खस्स णिग्गहसमत्थो ।
अहयं दुहिए दुहिओ मज्झं च कहिजए दुक्खं ।” ततो तीए भणियं- “आसण्णो मे धूयाए वारेजदिवसो, सा य भिण्णजोणि"त्ति। ततो तेण आयमण-पियण-ओसहपदाणेण अक्खयजोणी कता। अत्र दोषमाह- यावज्जीवमधिकरणमिति गाथार्थः॥५४३॥ अत्रैव द्वितीयोदाहरणमाह
जंघापरिजितसड्डी अद्धिति आणिज्जते मम सवत्ती।
जोगो जोणुग्घाडण पडिलेह पदोस उड्डाहो ॥५४४॥ जंघापरिजिय० गाधा। व्याख्या-जङ्घापरिचितश्राद्धिकाम् = गमनागमनपरिचितश्राद्धिकामित्यर्थः, अधृतिमतीं दृष्ट्वा साधुः पप्रच्छ। तया चोक्तं “आनीयते मम सपत्नी भर्ने''ति अन्यां परिणेष्यतीत्यर्थः। तेन च साधुना योगप्रदानेन विवृतयोनिः सा कारिता। मूलपत्न्याऽपि कथितं भर्तुर्यथा- “असौ भिन्नयोनिः"। तेन च वेश्यया निरूपणां कारयित्वा भिन्नेति ज्ञात्वा परिहृता। एतच्च यदि कथञ्चिद् जानन्ति तत्स्वजनास्तत उड्डाहं वध-बन्धनादींश्च साधोः कुर्व्वन्तीति गाथार्थः॥५४४॥ एवं वा मूलकर्म साधुः कारयतीत्याह
मा ते फंसेज कुलं अदिजमाणा सुता वयं पत्ता।
धम्मो य लोहियस्स य जइ बिंदू तत्तिया णरगा॥५४५॥ मा ते गाहा। व्याख्या- कश्चित् साधुर्भिक्षार्थं प्रविष्टः पिण्डलोभेन बृहत्कुमारी दृष्ट्रा तज्जननीमेवमाह- मा तव दुहिता ‘फंसेज'त्ति दूषयेत् कुलं अदीयमाना सती, वरायेति गम्यते। किं विशिष्टा? वयः प्राप्ता, लौकिकाश्चैवमाहुः- धर्मश्च = स्वभावोऽयं लोहितस्य यावन्तो बिन्दवस्तावन्तो नरका इति गाथार्थः॥५४५॥ प्रकारान्तरेणाह
किं ण ठविजइ पुत्तो पत्तो कुल-गोत्त-कित्तिसंताणो। (टि०) १. ०वाहा जे२। वाह खं०॥ २. अक्खय जे१॥ ३. जोणी य अधि० खं० जे२॥ ४. ०पयणुग्या० ॥१॥ ५. डिसेह जे१॥ ६. रिणिनीष्यती० जि१॥ ७. योगप्रयोगप्रदा० जि१॥ ८. उड्डाहो ला०॥ ९. विजं जि१॥ (विटि०).. अधिकरणम् - मैथुनप्रवृत्तिप्रभृति॥