________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
भणितश्चपिण्डः । अधुना योगपिण्डः कथ्यते । तत्राऽपि प्राक् तत्स्वरूपं दर्शयन्नाहसूभगदोभग्गकरा जोगा आहारिमा य इतरे य । आघंस - धूम - वासा पादपलेवादिणो इयरे ॥ ५३९ ॥
सूभग० गाधा । व्याख्या- सौभाग्य- दौर्भाग्यकरा योगाः, ते चोपाधिभेदा (द्) द्विधा 'आहारिम' त्ति अभ्यवहार्य्या इतरे चाऽनभ्यवहार्य्याः, आघर्ष - धूम - वासादयोऽभ्यवहार्य्या, तत्र आघर्षश्चन्दनं धूम - वासाः प्रतीता एव, पादप्रलेपादयस्त्वितरे अनभ्यवहार्य्या इति गाथार्थः ॥ ५३९ ॥ तत्रानभ्यवहार्य्यपादप्रलेपोदाहरणमाह
१३०
दि कहबिण दीवे पंचसया तावसाण निवसंति । पव्वदिवसेसु कुलवति पालेवुत्तार सक्कारो ॥५४० ॥ जण सावगाण ख्रिसण समियक्खण माइठाण लेवेणं । सावगपर्यंत्तकरणं अविणय लोए चलण धोवे ॥ ५४१ ॥ पडिलाभिय वच्चंता णिब्बुड णदिकूलमिलण समिगाते । "विम्हय पंचसया तावसाण पव्वज्ज साहा य॥ ५४२ ॥ दारं ॥
णइ कण्ह० गाहा। जण गाहा । पडिलाहिय गाहा । आसामर्थः कथानकादवसेयस्तच्चेदम् अस्थि आहीरविसए अचलपुरं नाम नगरं । तस्स य णातिदूरे कण्ह - बेण्णाभिहाणाओ दो ईओ । ताणं अंतरे (बंभणाम दीवे) णिवसति पंचसयतावसपरिवारो कुलवती । सो य पव्वदियहेसु जोगोवलित्तपायपाउआरूढो समुत्तरिऊण तं गदिं भोयणट्ठा णगरमागच्छति । आउट्टो तस्स लोओ पच्चक्खो एस देवो त्ति । पूयासक्कारं करेति जणाओ य संजायओहाम (? व ) णेहिं सावएहिं सिहं वइरसामिमाउलगअज्जसमियसूरीणं । भणियं च णेहिं - थेवमेयं जं माइट्ठाणपायप्पलेवजोगेण णइसमुत्तरणं ति । सावएहिं य विण्णायतप्पयोगेहिं गेहे णिमंतिऊण णीओ कुलवती गेहं ।
अणिच्छंतस्स वि बहुमाणओ पक्खालिया से चलणा पाउआओ य। दिण्णं से भोयणं । पच्छा सयलजणपरिवुडा तेण समं गता णदिसमीवं सावगा । पयट्टो कुलवई । णिब्बुडो जलमज्झे, जाया से खिसणा । एत्थंतरंमि समागया अज्जसमियसूरिणो । लोयबोहणत्थं च चप्पुडियं दाऊण भणियमणेहिं" बेणे ! पारं गंतुमिच्छामि " । लग्गा तीसे एक्कत्थ बेण्णि वि तडा । जाओ विम्हओ । गया सयलजणसहिया तावसासमं सूरिणो । पडिबोहितो लोगो । पव्वाविया पंचसया तावसाणं । एवं पवयणमुब्भासिऊण गया णगरं । सूरिणो जाया य बंभदीवगसाह त्ति ॥ ५४० - ५४२॥
एवंविधयोगसमुत्पादितः पिण्डो न ग्राह्य इति ।
अभिहितो योगपिण्डः। मूलकर्मपिण्डमाह - तत्र मूलकम्मैव व्युत्पाद्यते - मूले मूलात् मूलस्य मूलमेव वा कर्म्म मूलकर्म्म । किमुक्तं भवति - सांसारिकसुखस्य मनुष्यदेहोत्पत्तेर्वा मूलं वीवाहस्तदन्तर्गतं (टि०) १. धूव० जे१, २ ॥ २. ०यच्छण जे१ ॥ ३. ०यडक० खं० ॥ ४. मियातो जे१,२ ॥ ५. विम्हिय जे२ ॥ ६. वुडेण ते० जि० ॥