________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ एवं ताव सामण्णेण साहम्मिओ परूविओ। इदाणि परिहाराऽपरिहारविहिं भण्णति। तत्थ गाहा
जावंति देवदत्ता गिही व अगिही व तेसि दाहामि।
णो कप्पते गिहीण तु दाहं ति विसेसिते कप्पे॥१६४॥ जावंति देवदत्ता इत्यादि। व्याख्या- देवदत्ताऽभिधाणस्स पिउणो पीतिए णियगोत्तममत्तेण वा एवं करेति- “जावंति देवदत्ता गिही व अगिही व तेसिं दाहामो", एयं असणादि णो कप्पड़ संजयदेवदत्तस्स। गिहीण उ दाहं ति विसेसिए कप्पड़ त्ति गाथार्थः॥१६४॥
पासंडीसु वि एवं मीसाऽमीसम्मि होइ तु विभासा।
समणेहिं संजयाण उ विसरिसणामाण वि ण कप्पे॥१६५॥ पासंडीसु वि एवं गाहा। व्याख्या- पासंडिसु वि एवं मीसाऽमीसम्मि होति तु विभास त्ति सामण्णेण ण कप्पइ, ससरक्खादीण विसेसिए कप्पति। समणेहिं एवं चेव विभासा, णवरं णिग्गंथ-सक्कतावस-गेरुय-आजीव पंचहा समणा। संजयाण तु विसरिसणामाण वि ण कप्पे- संयतदेवदत्तानां कृतं यज्ञदत्तादीनामप्यऽकल्पनीयम्, अत एव शेषेष्वपि विसदृशनाम्नां कृतं न कल्पत इति गाथार्थः॥१६५॥ णामसाहम्मिए कप्पाऽकप्पविभासा गता। इदाणिं ठवणासाहम्मियं पडुच्चाह
णीसमणीसा व कडं ठवणासाहम्मियम्मि तु विभासा।
दव्वे मयतणुभत्तं ण तं तु कुच्छा विवजंति॥१६६॥ णीसमणीसा व कडं गाहा। व्याख्या- निश्रया-एतत्सदृशानामेव दातव्यम्, अनिश्रयाभक्तिमात्रेण कृतं बल्यादि, जहा वारत्तगस्स। 'ठवणासाहम्मियम्मि उ विभास'त्ति णिस्साकडं ण कप्पति। इतरं तु कप्पति जइ पसंगदोसा ण होति। दारं।।
‘दव्वे मयतणुभत्तं' ति उद्दाणगस्स सण्णायगा करेंति, तं पि जति साहुणो उद्दिस्स करेंति ण कप्पइ, अह णो तो कप्पं किंतु कुच्छा विवजंति त्ति गाथार्थः। दारं॥१६६॥
पासंडीय-समणाणं गिहिनिग्गंथाण चेव तु विभासा।
जह णामम्मि तहेव य खेत्ते काले य णायव्वं ॥१६७॥ पासंडिय-समणाणं गाहा। व्याख्या- सोरट्ठगाणं गिहि-पासंडि-समणाणं कतं मालविगादीणं कप्पति, सोरट्ठणिग्गंथाणं कतं ण कप्पइ। एवं काले वि जे पाउसजाता इच्चेवमादि तहेव विभासेयव्वं ति गाथार्थः। दारदुगं॥१६७॥ (टि०) १. तु जे२ वा२॥ २. गादीणं ण कम्पति जि१॥ ३. विमासेत्ति जि१॥ (वि०टि०) *. उद्दाणगस्स = मृतस्य ॥ ४. तत्र यन्निश्राकृतं तनिषेधयति – नैव कल्पते, इतरत्त्वनिश्राकृतं कल्पते किन्तु तद्ग्रहणे लोके जुगुप्सा = निन्दा प्रवर्तते, यथा अहो ! अमी भिक्षवो निःशूका मृततनुभक्तमपि न परिहरन्तीति ततो विवर्जयन्ति तत् साधवः। इति मलय०॥