________________
॥ मायापिण्डनिरूपणम् ॥
१२३ चेल्लओ। सो य अण्णया भिक्खट्ठा णीहरिओ। पविट्ठो णरिंदणडगेहे । लद्धो तत्थ सुसंभिओ एगो मोदगो। ततो णिग्गएण चिंतियमणेण- "अहो एसो ताव आयरियाणं भविस्सति, अप्पणो अण्णं मग्गामि"। अच्छिं काणेऊण गओ। लद्धो बिइयमोदगो, “एसो वि य उवज्झायस्स भविस्सति, अप्पणो अण्णं मग्गामि।" खुजयरूवं काऊण अतिगओ। ततिए लद्धे “एसो संघाडइल्लस्स भविस्सति'। चतुत्थवेलाए कोढियरूवेण पविट्ठो। चउत्थो वि लद्धो। ततो एवमाइ चेल्लयविलसियं उवरितलट्ठिएण दळूण चिंतियं णडेण– “अहो सुंदरो एस णडो होति, ता उवायतो एस घेतव्वो" त्ति। 'चिंतेऊण वाहरिऊण सबहुमाणं भरियं से मोयगाणं भाणं। भणिओ य एसो- “दिणे दिणे आगंतव्वं"ति। णिग्गओ चेल्लओ। तओ साहिऊण से सयलं चेट्ठियं भणिया णडेण णियमहिला- “तुमए मोयगादिपदाणेण तहा उवयरियव्वो, धूयाहिं य अणुकूलोवसग्गेहिं तहा उवसग्गा वेयव्वो जहा णे ज्झत्ति वसमागच्छति'। ___ ततो णडीए तह चेव भणियाओ धूयाओ ताहि य अणुदियहमागच्छंतस्स चेल्लयस्स सिंगारहावभावसवियारजंपिएहिं समावज्जियं से चित्तं। पणट्ठो गुरुवएसो, ववगता लज्जा, पम्हुट्ठो कुलाभिमाणो, उदिण्णं चारित्तावरणिज कम्मं आढत्तो य परिहासखेड्डाई काउं भणिओ य णार्हि- “जति अम्हेहिं कजं ता उज्झिऊण पव्वज्जं वीवाहेसु अम्हे"त्ति। तओ तहत्ति पडिवज्जिऊण गओ गुरुसमीवं। साहिओ णिययाभिप्पाओ। भणितं च गुरुणा
_ “दीहरसीलं परिवालिऊण विसएसु वच्छ ! मा रमसु।
को गोपयंमि बुड्डति जलहिं तरिऊण मूढो वि॥१॥" "भयवं ! एवमेव किंतु ण तरामि पव्वजं काउं" ति भणंतो मोत्तूण लिंगं गतो णडगेहं। वीवाहियाओ दोण्णि वि भणियाओ य धूयाओ पिउणा- “उत्तमपगई एसो धम्माणुरत्तचित्तो य ता तहा सुइभूयाहिं अप्पमत्ताहिं उवयरियव्वो जहा वेरग्गं ण गच्छति''त्ति। तओ भोगे भुंजंतस्स गओ से कोइ कालो।
अण्णया य णिम्महिलणाडएण राइणो दिवसपेच्छा दायव्व त्ति काऊण गया सव्वे वि रायकूलं। ततो पइरिक्कं ति काऊण ताओ णिब्भरमज्जपाणएण पम्हुट्टचेयणाओ वियलियणियंसणाओ वमियमज्जगंधायड्डिय-भिणिभिणेतमच्छिया दुप्पेच्छाओ सुवंति त्ति। रायणो वि दूयवियावडयाए पेच्छाए अणवसरो त्ति काऊण पच्चागया गेहं। आसाढभूती वि पविठ्ठो णियं वासभवणं। तओ ताओ अच्चंतबीभच्छाओ दद्दूण विरत्तचित्तो चिंतिउमारद्धो
“ निर्वाणादिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्धे स्वल्पमचारु कामजसुखं नो सेवितुं युज्यते। वैडूर्यादिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, लातुं ह्रस्वमदीप्तिकाचशकलं किं साम्प्रतं साम्प्रतम्॥१॥ प्रतिदिनमलं लोभाघ्रातश्चिनोमि रजोऽशुभम्,
वसति च तनौ व्याधिवातो जरा समुपगता। (टि०) १. गेहं जि० जि१॥ २. चिंतेण जि० जि१॥ ३. त्ति जि१॥