________________
૧૮
अनुक्रमः
पृष्ठाङ्कः
१५
P
६२
१६
१६-१७
७९
८३
गाथाक्रमाङ्कः
विषयः अचित्तवायुकायप्रयोजनम् ५८-५९ सचित्तवनस्पतिकायस्य द्वैविध्यं मिश्रवनस्पतिकायश्च ६०-६१ अचित्तवनस्पतिकायः तस्य च प्रयोजनम्
द्वीन्द्रियादिपिण्डः ६३-६४ विकलेन्द्रियप्रयोजनम् ६५-६७ पञ्चेन्द्रियतिर्यञ्च-मनुष्य-देवानां उपयोगः ६८-६९ मिश्रपिण्डानां संयोगकृतभेदाः ७०-७३ क्षेत्र-कालपिण्डविवरणम् ७४ भावपिण्डभेदौ ७५-७८ प्रशस्ता-ऽप्रशस्तभावपिण्डभेदाः
प्रशस्ता-ऽप्रशस्तभावपिण्डस्य लक्षणम् ज्ञानादीनां पर्यायास्तत्तत्पिण्डः अप्रशस्तभावपिण्डस्वरूपम् अचित्तद्रव्य-भावपिण्डाभ्यां अधिकारः
आहारादेः प्रशस्तभावपिण्डस्योपकारित्वम् ८४-८५ पटे पक्ष्मवत् निर्वाणकारणं आहारः
अविकलज्ञानादिर्मोक्षहेतुः ८७ पिण्डनिरूपणोपसंहार एषणायाश्च प्रतिज्ञा
एषणैकार्थिकानि
एषणानिक्षेपाः (४) ९०-९१ द्रव्यैषणाया भेद-प्रभेदाः ९२ भावैषणाप्रकाराः ९३ एषणात्रयस्य क्रमसिद्धिः ९४-९९ गवेषणानिक्षेपाः (४) द्रव्ये कुरङ्ग-गजदृष्टान्तौ, भावे उद्गमोत्पादने
॥ उद्गमनिरूपणम् (१) ॥ १०० उद्गमैकार्थिकानि (३) निक्षेपाश्च (४) १०१-१०२ द्रव्ये लड्डकादि भावे ज्ञानादि १०३-१०५ लड्डकप्रियकथानकम् १०६ उद्गमशुद्धेश्चारित्रशुद्धिः १०७-१०८ आधाकादिका उद्गमदोषाः (१६) १०९ आधाकर्मिके नामादीनि अष्टद्वाराणि
८९