________________
अनुक्रमः
गाथाक्रमाङ्कः
विषयः
॥ आधाकर्मदोषनिरूपणम् ॥ ११० आधाकर्मिकैकार्थिकानि भेदाश्च १११ द्रव्याधाविवरणम् ११२-११५ आधाकर्मपरिभाषा ११६ द्रव्याधःकर्मविवरणम् ११७-१२० भावाधःकर्मविवरणम् १२१-१२३ आधाकर्मग्राहकस्य अधोगतिः कर्मबन्धश्च १२४-१२५ द्रव्यात्मघ्ने निदाऽनिदाभ्यां हिंसा १२६ द्रव्य-भावात्मघ्नस्वरूपम् १२७ निश्चयनयेन चरणविघाते ज्ञान-दर्शनयोर्विघातः व्यवहारनयेन तु भजना १२८-१२९ द्रव्य-भावात्मकर्मस्वरूपम्। १३० आधाकर्मपरिणतः परकर्म आत्मकर्मीकुरुते, सङ्क्रमशङ्काः १३१-१३२ केषाञ्चित् कूटोपमया समाधिः तस्य च परिहारः १३३ आधाकर्मग्रहणे प्रसङ्गदोषः १३४ प्रतिसेवनादौ गुरुलघुक्रमः १३५ प्रतिसेवनादिस्वरूपकथनप्रतिज्ञा १३६-१३७ प्रतिसेवनास्वरूपम् १३८ प्रतिश्रवणस्वरूपम् १३९ सवासा-ऽनुमोदनव्याख्या
प्रतिसेवनादेरुदाहरणनामानि १४१-१४२ प्रतिसेवनविषयकस्तेनदृष्टान्तः १४३ प्रतिश्रवणविषयकराजसुतदृष्टान्तः १४४-१४५ राजसुतदृष्टान्तघटना १४६ राजसुतदृष्टान्ते प्रतिसेवनादिपदानां घटना .१४७-१४८ संवासविषयकपल्लीदृष्टान्तः १४९ अनुमोदनाविषयकराजदुष्टदृष्टान्तः १५० प्रकारान्तरेण अनुमोदनास्वरूपम्
एकार्थकद्वारनिरूपणम् १५२-१५४ अर्थ-व्यञ्जनचतुर्भङ्गी एवं तेषां उदाहरणानि १५५-१५७ आधाकम्मैकार्थिकैः सह भङ्गत्रयीयोजना १५८ आधाकम्मॆकार्थिकानां अर्थसाम्यम्
१४०
१५१