________________
॥ आधाकर्मनिरूपणम् ॥ जं दव्वं गाहा। व्याख्या- यद् द्रव्यं लोहोपलादि उदकादिषु- उदक-क्षीर-घृतेषु, छूढं = निक्षिप्तम्, अधो व्रजति यच्च कुलिशादि भारेण स्वयमेव, तथा 'सीतिए' त्ति निश्रेण्या रज्जुएण व'त्ति रज्वा वा ओयरणं, किम् ? 'दव्वधेकम्मति दव्याधःकर्मेति गाथार्थः॥११६॥ अधुना भावाधःकर्मोच्यते। तत्र
संजमठाणाणं कंडगाण लेसा-ठितीविसेसाणं।
भावं अहे करेती तम्हा तं भावऽहेकम्मं॥११७॥ संयम० गाधा। व्याख्या- तत्थ अणंता चरित्तपज्जवा होऊणं संजमट्ठाणं भवति। असंखेजा संजमट्ठाणा कंडकं, असंखेज्जाइं कंडकाई छट्ठाणं, असंखेजाइं छट्ठाणाई सेढी, एतं संजमट्ठाणकंडगग्गहणेण सूचितं। किण्हादिगा तु लेस्साओ, ठितिविसेसा उक्कोसगादी, एतेसिं तं भुंजतो जम्हा भावं अधे करेति'त्ति हेछिमहेट्ठिमेसु संजमठाणादिसु, विसुद्धलेसाहिंतो अविसुद्धलेस्सासु, उक्कोसट्ठितिविसेसेहितो जहण्णादिसु, ‘तम्हा तं भावाधाकम्मं ति तस्मात् तद् भावाधःकर्मोच्यत इति गाथार्थः॥११७॥
तत्थाऽणंता उ चरित्तपजवा होति संजमट्ठाणं। संखातीताणि उ ताणि कंडगं होदि नायव्वं ॥११८॥ संखातीयाणि उ कंडगाणि छट्ठाणगं विणिद्दिढं। छट्ठाणा तु असंखा संजमसेढी मुणेयव्वा॥११९॥ किण्हादिया तु लेस्सा उक्कोस विशुद्ध ठितिविसेसा उ।
एतेसि विसुद्धाणं अप्पं तग्गाहगो कुणइ॥१२०॥ तत्थाऽणंता उ गाहा। संखातीताणि तु कंडगाणि गाहा। किण्हादिया उ लेसा गाहा। एता गतार्था एवेति न व्याख्यायन्ते॥११८-१२०॥ साम्प्रतं यदुक्तं ‘अप्पं तग्गाहऽधो कुणइ'(गा० १२०)त्ति कथं पुनरात्मानं तद्ग्राही अधः करोति ? ननु अनुभवविरुद्धमेतदिति ? अत्रोच्यते
भावोवयारमाहेउ अप्पए किंचिणूणचरणग्गो।
आहाकम्मग्गाही अहो अहो णेइ अप्पाणं॥१२१॥ भावोवयार० गाहा। व्याख्या- भाव एवमुपचारम् आधाय आत्मनो भाव एव आत्मेति, किश्चिन्यूनचरणाऽग्रः सम्पूर्णयथाख्यातचरणाग्रस्य केवलिनः अधो नयनाभावाद्, अतः किञ्चिन्यून(टि०) १. करती ॥१॥ २. जम्हा जे१॥ ३. एवं ला०॥ ४. सेहिं जहन्नासु जि१॥ ५. होति खं० जे१॥ ६. ०ढी उ नायव्वा ॥२॥ ७. ०सेसेणं खं०॥ ८. ०माहेत्तु ॥२॥ (वि०टि०) *. तं = आधाकर्मेत्यर्थः 3. हरभिद्रसूरिमते '०हऽधो कुणई' इति पाठः स्यात्। .. मलय०मतेन भावावयर० इति पाठः स्यात्। तवृत्तौ इत्थमभिहितम्- "भावानां- संयमस्थानादिरुपाणां विशुद्धानामधस्तात् हीनेषु हीनतरेषु अध्यवसायेषु 'अवतारम्' अवतरणमात्मनि 'आधाय' कृत्वा..."||